________________
१ . सावचिन्तामो कि तवापि योग्यतादिकं प्रामाण्ये प्रयोजक प्राप्तोतात्वस्य तथात्वे गौरवात् अनाप्तोतोऽपि संवादेन - मयास्त नपस्नु भाकाहादेनिमेव न्यायमये शाब्दबोधहेत. तु योग्यताया शानं शब्दबोधे कारणं सम्भवति,(१) परममायाअयोग्यत्वेन स्व-परमाधारणबाधकप्रमाविरहरूपायासम्याः सर्वच नितमशक्यवादित्यत पाइ, 'योग्यतायाखेति, 'हेतुः' न्यायनये भब्दबोधे हेतः, 'स्व-परेति पूर्ववत् । ननु तथापि मंशयसाधारणमित्ययुत संशयसाधारणं हि ज्ञाम तदा भाम्दधौहेतुः सम्भवति यदि कचित्तसंशयः कारणं भवति, म से, एकपदार्थे परदार्थाभावप्रमाविरहरूपबाधकप्रमाविर संशयस्य(२) उप्रेण याह्याभावजानतथा विशिष्टबुद्धिमानविरोधिवादित्यन प्राइ, 'कचित्प्रमेति, 'अषयबोधः' न्यायनये गान्दयोधः, 'बाधेनि पायाभावेत्यर्थः, इति '. मनमन्ति
प्रकारान्तरेणापि थोग्यतादिज्ञानस्य हेतुत्वं व्यवस्थापति, 'किश्वेत्यादिमा तामां ज्ञानं हेतुरियोन, 'तथापि नैयायिकस्थापि,(३) 'प्रामाण्ये प्रयोजक' शाब्दप्रमायाः प्रयोजक, 'प्राप्नोकत्वस्थेति श्रम-प्रभाद-विप्रलिमा-करणपाटात्मकदोषचतुष्टयामावबदमावस्येत्यर्थः, 'तथाले' शाहप्रमाप्रयोजकले, 'अनातोकेऽपौति धान्तमतारकवाक्ये करणापाटवजन्ये चेत्यर्थः, 'संवादेन' विषया(१) योग्यताधाच ज्ञानं कथं समये शाब्दबोधहेतुरिवि ०, ग० । (१) एकपदार्थेऽपरपदार्थाभावप्रमाविरहसंशयस्येति ख.। (२) नैयायिकस्य नयेऽपौति ख, ग ।