________________
शयेऽप्यन्वयबाधः बाधसंशयस्वा
कचिदिति, 'प्रमेति तदभावप्रमेत्यर्थः, 'अवयबोधः संबसुमितिः, 'बाधेति तदभावसंशयस्येत्यर्थः, तदभावनिखयतेनेव प्रतिबन्धकत्वादिति भावः । यद्यपि सितावच्छेदकप्रकारकपञ्चधर्मतानिञ्चथम्यानुतिहेतुतथा योग्यतायाः संशथसाधारणं श्रानमनुमितिहेतुरित्यङ्गतं तथाप्येतद्दोषस्य 'वथवित्यादिना धन्यकृतेव * वच्यमाणत्वानामङ्गतिः ।
केचित्तु लिङ्गतावच्छेदकप्रकारेण पचधर्मता मियोनानुमितिहेतुः पर्वतवृत्तिरयमालोकोधूमो वा उभयथापि वतिव्याप्यत्यन वतियाप्यतामयमिति परामर्शले (२) च व्यभिचारात् । किन्तु व्याप्तिप्रकारकपचधर्मता निश्चयः स च प्रकृते लिङ्गतावच्छेदकयोग्यताथाः सन्देहेऽप्यस्येव । न चावच्छेदकसन्देहाद्या तिसन्देषो भवतीति वाभ्यं । प्रकस्थल एव व्यभिचारादिति (२) भावः । इत्याः । वसत् । अचेतदभिप्रायकत्वे ' यथ स्वित्यादिना वच्झमाणसमाधानासकृतेः श्रमया युक्तया लिङ्गविशेषणोभृतयोग्यताथा श्रनिखयेऽपि चमितिसम्भवात् ।
(५) बाधक संशयस्याषकत्वादिति क० ।
(१) बामियान : साध्याभाववदत्वरूपा,
**
व्यापक सामानाधिकरांस
व्याप्तित्वे निङ्गतावच्छेदकमानस्यावश्यकत्वात् अन्यथा धूमन्यापाantarfantarendrन् पर्वत इति धामादातुमिद्यापत्तिः
(*) व्यभिचार इतीति ख० ।