SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मशक्त्याए तस्यापूर्वधान । यच लोके ममादित निरासानन्तरं वज्ञानावच्छेदकतया तदने स्वातत्व वा पुर्मभिप्रेतवाक्यार्थमाने तत्प्रतीतिपरत्वं प्रकरमा दिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमसात्वा अचायमभ्रान्त इति चातुं पुरुषत्वाइतर्भम-प्रमादसम्भवेन प्रक यथार्थप्रतीतौच्छयोच्चरितत्वं न यथार्थतात्पर्य्यमपि तु तत्पदार्थवत्तत्पदार्थप्रतौतौच्छयोशस्तित्वं तवाच्यम्, तथाच नविशेष्यकतत्प्रकारकप्रतीतौच्छयोंञ्चरिनवापेचया खाघवमेव न वा वैयर्थमित्यरुचेराइ, 'वाक्यार्थति तत्पदार्थ सत्पदार्थवत्वनिश्चयाधौननिश्चायकत्वेनेत्यर्थः, 'प्रथम' शाब्दानुभवात् पूर्व, 'जात' मिश्वेतं, 'तस्थापूर्वन्यादिति तत्पदार्थ तत्पदार्थवत्त्वस्य माब्दशंधान पूर्वमनिथितवादिकार्थः। ननु पूर्वाशकोण गान्दयोधात् पूर्व तत्पदार्थ तत्पदार्थ- . वत्वं निश्चित्य तनिश्चयः) स्यादित प्रार, थक्षेति, 'पुमभिप्रेतेनि । तत्पदार्थ तत्पदार्थवत्त्वनिश्चये इत्य, 'तत्तौतिपरत्व" शक्षार्थप्रतो तिपरत्वं, 'वाक्याथ घटादिक, 'अत्र' घटादौ, 'जातमिति 'वाक्यवादित्यतनेनान्वयः । नन्दु शाब्दधौपूर्व घटादेनिमत्येव कथमन्यथा तवापि तात्पथ्यधौरित्यत आह. 'पुरुषत्वादिति, धमप्रमादसम्भवेनेति, पुवायलस्य व्यभिचारित्वादिनि भावः) । मनु मा भूत् पुंवाक्यत्वेन धमाधजन्यलग्रहस्तथापि मंवादिप्रवृत्तिप्रयो (९) निश्य इति ख०, ०। (२) व्यभिचारित्वादिति शेष इति क० । .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy