________________
१५
सत्वचिन्तामणौ
भ्रमाद्यजन्यत्वस्य ग्रहौतुमशक्यत्वात् प्रतिसंवादादे
नोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञामात् जाने वा-यादृशोलिङ्गत्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय जयथार्थप्रतीतिपरत्वं न्यायेनापि चातुमशक्यं विषयनिरूप्यत्वात् प्रतीतेः लोके तात्पर्यनिरूपणार्थजकवाक्यत्वेन लिङ्गेन तद् इः स्यादित्यत आह. 'प्रवृत्तिसंवादादरिति मंवादिप्रवृत्त्यादेरित्यर्थः, 'ज्ञानोत्तरति ग्राञ्दज्ञानोत्तरेत्यर्थः, नथाच शाब्दधीपूर्व तत्प्रयोजकल्पगो नाग्नौति भावः । ननु प्रमाणशाब्दभ्रमादिजन्यशब्दबावतं किञ्चिदै लक्षण्यमम्ति नैव भ्रमाधजन्यतमनुमेयमित्यत पाइ, 'भ्रमादौति, ‘यादुगः' वैलक्षण्यस्य, 'तस्यैवेत्येवकाराद्यशार्थतात्पर्णव्यवच्छेदः, 'प्रत्यायकत्व' शाब्दधौजनकवं, तथाच राष्ट्रस्य मानुवादकत्वमिति भावः । इदमापाततः सामवेक्षण्यस्त्र भाब्दधीजमकले नानार्थस्यले तात्पर्य्याविषयेऽपि योग्यार्थ प्रामाण्यापत्तेः । वस्तुतस्तु तादृशवेलनध्ये भानाभावः, इत्येव तत्त्वं ।(१) विशेषतो यथार्थतात्पर्यनिश्यस्य वेदस्थले व्यभिचारमप्यार, वेदेऽपौति, 'वाक्याथ तत्पदार्थ तत्पदार्थवत्त्वं, 'अविज्ञाय' विशेषतोऽमिश्चित्य, 'तद्यथार्थति प्रकृतवाक्यार्थयथार्थत्यर्थः, 'ज्ञात' विशेषतो निवेत, 'विषयनिरूप्यवादिति तत्पदार्थं तत्पदार्थवत्वनिश्चयाधीमत्वादित्यर्थः, 'प्रतीतेरिति तत्पदार्थवत्वरूपेण तत्पदार्थ(१) इत्येव तत्त्वमित्यनन्तरं वेदे अप्तकारणत्वासोकेऽपि कारणत्वमित्यत्रे
त्यधिकः पाठः क. पुस्तके वर्चते।