SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरोपखले शब्दाप्रामाण्यवादः। १९ मशाब्दवाक्वार्थप्रतोतेः प्रथमं त्वयापि स्वीकारात्। अन्यथा वक्तज्ञानानुमानर) न स्यात् । न च लोकक मानान्तरात्तदवगमः, वेदार्थस्य सदविषयत्वात् वेदस्व प्रथमं भूकत्वात्, न च न्यायसिझे वेदार्थे मानान्तरातात्पर्यग्रहः, वेदस्यानुवादकतापत्तेः शब्दस्मानमाणप्रकारिकायाः प्रतीतरित्यर्थः । मन्विदमेवामिद्धभिन्धत पाह, 'लोकइति, 'तात्पर्येति यथार्थतात्पर्य्यत्यर्थः, 'वाक्यार्थप्रतीतेः' तत्पदार्थ 'त्यदार्यवत्वप्रती तेः, “वधापि स्वीकारादिति, तथाच नाशप्रनौतिप्रतीतेर्विषयनिरूप्यासाभावे भवतां तदभ्युपगमो वयर्थ: स्यादिति भावः । वामपनौतिप्रतीतेविषयनिरूप्यले युक्त्वन्तरमाइ, 'अन्द येनि दृशप्रनौतिप्रतीतेर्जिषगनिरूष्यत्वा भावे प्रत्यर्थः, 'वकज्ञानानानमिति, अपिः मेषः, 'न स्थादिति मार्थ क न स्यादित्यर्थः, लापदार्थ तत्पदार्थवचनौलुपपादनाये। तदभ्युपगमादिति भावः । 'मानान्तरात्' अनमानादितः, 'नदवगम इनि विशिथ तत्तत्पदार्थ तत्पदार्शवनावमम इत्यर्थः, 'नदविषयत्वादिति वेदअन्यभाब्दधीपूर्व प्रमाणानराविषयत्वादित्यर्थः... मूकलादिति भादबोधाजमकवादित्यर्थः, यथार्थतात्पर्यज्ञानरूपकारणभाषादिति भावः। ननु वेदार्थस्य वेदजन्यशादधीपूर्ण प्रमाण नाराविषयलमवामिमित्याराड, 'न चेति न येत्यर्थः, 'तात्पर्ययहः' लोकोककमेण वेदजन्यशाब्दयौपूय निरुक्कथयार्यतात्पर्यग्रहः, 'अप्रमाणत्या (१) अनुमानापेक्षेति क, ख ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy