________________
०२०
तत्त्वचिन्तामो
ककारादिव्याकीनामेव भाभेदोऽभ्युपेयत इति वाचं । तथापि नारय-तारतरत्वादेर्जातिरूपत्वानुपपत्तिः तारत्वादेः ककार-खकारादिभेदेन विभिनत्वाभ्युपगमे एकव्यक्तिकृत्तिलात् अन्यथा कलखलदिना सङ्करादिति चेत्, न, तारत्वादेः कलादिव्याप्यमानाजातिले ककार-खकारादिसाधारणताराद्याकारानुगतप्रत्ययानुपपनेः । म च तदमिद्धिः, अनुभवापलापात्। तस्मात्तारत्व-तारतरत्वादिकमनुगतवालाघवाच्च ककार-खकारादिमवमाधारणमेकमेवाखण्डोपाधिः, तच सर्वमेकस्यामेव ककारादिव्यात्रौ वर्तत इति न तादृशप्रत्यथानुपपत्तिः। श्रत एव य एव ककारस्तार श्रामौत् म एवेदानों मन्द इति प्रतीतिरपि माधु सङ्गच्छते । विलक्षणवायोर्व्यञ्जकतया प न सर्वदा तारत्वादिम-धर्मग्रतः तार-मन्दाधुत्पत्तिमियमार्थ वायुमिष्ठवेलण्यस्य स्वयाणभ्युपगमात् । न चैवं तारोऽयं न तारतरस्तारान्मन्दोऽन्य इत्यादिप्रत्ययानपपलिरिति वाच्यं । शिस्वी विनष्टइत्यादिप्रतौतिवनिमेषाभेदप्रतियोगित्वस्यैव विशिष्टे तेनावगाहनात्। न च तारककारादिक्षाक्षात्कारस्य कार्यसहभावेन मन्दककारादिमाधात्कारप्रतिबन्धकत्वात् नयोर्भदमिद्धिरिति वाच्यं । भारत्वप्रकारक ककारादिमाक्षात्कारस्य मन्नत्यप्रकारकसाक्षात्कारप्रतिबन्धकखेना देऽपि तदुपपनेः । अस्तु वा तारत्व-तारतरत्खादिक वायनिष्ठेव आतिस्तदोषविशेषवशाच्छन्दनियतया(१) भासते दर्पणनिघतथा मुखादिरिव, तार-तारतराद्युत्पत्तिनियमार्थं वायुमिष्ठवैशक्षणस्य नवाप्यावश्यकतया तस्यैव लाघवेन तारत्व-तारतरवादि(९) वत्सद्दोषवशाच्छन्दनिष्ठतयेति ख. ।