SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरीयखगडे शब्दागिन्यतावादः । रुपलथोचितत्वात् । न च तस्य वायुधर्मात्वे श्रवश्या कथं तद्वतः कर्णाकुल्यवच्छिन्नत्वगिन्द्रियोपनौतम्य तस्य श्रवसोपनौतभानाभ्युपगमे तारत्वं पशामौत्यनुव्यवसायापत्तेः 'टणामौत्यनुष्यवसायानुपपोथेति वाच्यं । वायुनिष्ठधन्तिरस्य श्रवणायोग्यत्वेऽपि तारवादेस्तयोग्यत्वाभ्युपगमात् योग्यतायाः फाबलकल्यवान् । न अवमा वायुनिष्ठतारत्वादिग्रहाभ्युपगमे श्रोत्रसंयुक्तसमवायस्यातिरिकप्रत्यासत्तित्वकल्पनापत्तिरिति वाच्यं ! अप्रत्यासत्रस्येव तारत्वादेः अवमा ग्रहात्(१) वक्ष्यमाणक्रमेण विलक्षणवायुमंयोगम्य तारवादिष्यचकत्वादेवातिप्रमाङ्गविरहात् । एतेन एकस्मिन्नेव ककारे तारल-मन्दत्वादिसकलधर्मस्वीकारेऽमात् ककारादयं ककारम्तार• इति प्रत्ययानुपपत्तिः खप्रतियोमिकतारत्वम्य म्वमिान्नमम्भवात् स्वप्रतियोगिकतारलस्थापि स्वस्मिन्नभ्युपगमे नारत्वेनोपजन्यमानककारव्यावपि स्वापेक्षया तारलप्रत्ययप्रमजात । न च तवापि तारवादे॥तिरूपतया सप्रतियोगिकल प्रत्ययानुपपत्तितिः अप्रतियोगिकवाभावनियमादिति वाच्यं । जात्यनरम्य मानाभावेन भमतियोगिकत्वविरहेऽपि ताग्लादिजार: मप्रतियोगिकरवे बाधकाभावादित्यपि पराम्तं । वायुनिष्ठतारत्वादेव ककारादिप्रतियोगिकतया ककारादौ भ्रमोपपतः । पांद च कागदी तारवादिप्रत्ययस्य तारोऽयं न तारतरम्तारान्मन्टोन्य इत्यादि प्रत्यघस्य च प्रमालमप्यनुभवसिद्धं तदा मन्तु तार-तारतर-मन्द-मन्द (१) प्रत्यक्षविषयतायाः मग्निकर्षप्रयोज्यत्वे मानामावादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy