________________
दास्यतुमख शब्दानित्यतावादः ।
घटादि व्यभिचारवारणाय 'विभ्विति, तभये घटादिसमवाये व्यभिचारवारणाय गुणपदं ममवेतार्थकमिति दिक् । तदयं शब्दानित्यत्वपूर्व्वपञ्चनिष्कर्षः । लाघवात् ककारादयो वर्णा नित्या एकैका एवं विनष्ट: ककारः उत्पन्नः ककार इत्यादिप्रत्ययस्तु प्रागुपलब्ध्या`मुपलभ्यमानत्वरूपदोषवशाद्भ्रमः । न च वर्णानां नित्यत्वे घटपदत्वादिकं दुखचं श्रव्यवहितोत्तरत्वसम्बन्धेन घवट्टत्वादेस्तत्वात् श्रव्यवहितोत्तरत्वस्य नित्यत्वेऽसम्भवादिति वाच्यं । ज्ञानानन्तरमव्यवधानेन टज्ञानं भवत्वित्यभिप्रायविषयत्वमम्बन्धेन घवट्टत्व स्व तत्वात्, शुकाद्युक्ते च शितकस्येश्वरम्य वाभिप्रायमादाय तभम्भवः । अथ सर्व्वेषां ककारादीनामेकत्वे तार-तारतर - मन्द मन्दतरादिविलक्षणप्रत्ययानुपपत्तिः । न चैकस्यामेव ककारादिव्यकौ तारत्वतारतरत्व-मन्दत्व- मन्दतरला दिनानाधर्माभ्युपगमान तादृशप्रत्ययामुपपत्तिरिति वाच्यं । तारत्वादेस्तुल्यव्यक्तिवृत्तित्वे जातिरूपत्यानु पपत्तेः । न च भवन्मतेऽपि तारत्वादर्जातित्वममिद्धं कत्ल गवादिना मकरप्रसङ्गादिति वाच्यं । कल गत्वादिव्याप्यमानानारलादिस्वीकारात् । न च तारत्वादिकं वा नामा कल्व - गलादिकं बेत्वच विनिगमनाविरह दूति वाच्यं । कत्व-सत्वादेर्नानावे तार मन्दसाधारण- कः-ख-इत्याद्याकारानुगतप्रत्ययानुपपत्ते:(१) अधिकजातिhemorrha (९) । न च मयापि तार-तारतर- मन्द मन्दतरकका - रादिव्यतीनां परस्परभेदोऽभ्युपेयत एवं परन्तु ममानजातीथ
1
(2) तार- मन्दसाधारणककार- खकारानुगतप्रत्ययानुपपतेरिति क ॥ (९) कार्य पाठ : स्तके नास्ति ।