SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ अलपरमाणुरूपवत, भव्यासज्यत्तित्वे सति चनात्मविभुगुणत्वात् कालपरिमाणवत, विपक्षे बाधकच प्रत्यभिज्ञानमेवेति। इति श्रीमद्गङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे शब्दानित्यतावादपूर्वपक्षः। परमाणुगन्धादौ व्यभिचारवारणाय मत्यन्तं तेजःसंयोगासमवायिकारणकान्यत्वार्थकं । न च जमशरोर-कण्ठाद्यभिघातजन्यवर्णषु न्यायनये भागामिद्धिरिति वाच्यं । तदतिरिकास्य पक्षलात्, जलावयविरूपादौ व्यभिचारवारणाय नित्येति भूतविशेषण, भूतपदच्छ जानादावनेकान्तिकत्ववारणाय,९) भूतपदशून्यपाठे तु अपाकजत्वमेव मामान्यतः संयोगासमवाधिकारणकान्यत्वं वाच्यमतो ज्ञानादौ न व्यभिचारः । श्राधशब्देतरशब्दम्य पक्षल्याच न न्यायनये भागासिद्धिः, नभो-घटमयोगादौ व्यभिचारवारणाय ‘एकेति, 'एकसमबेतत्वमष्यामध्यवृत्तिगुणत्वं तेन जलपरमाणुदयमयोगे परमाणुकर्मणि चन व्यभिचारः, वेगश्च गतिमन्तानः, परत्वापरत्वमपि संयुकसंयोगभयस्वाल्पौयस्वमेव श्रतः परमाणुनिष्ठेषु तेषु न व्यभिचारः, तदन्यत्वेन वा विशेषणीयमिति भावः । 'अव्यासज्येति, संयोगादौ व्यभिचारवारणाय सत्यन्तं, जानादौ व्यभिचारवारणाय 'अनात्मेति, (१) 'नित्यभूतकसमवेतत्वादिति मूलमाठमनुसृत्य भूतपदस्य व्यावृत्तिदान .. सात।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy