SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३० चिन्ताम वर्णस्य प्रत्यक्षमिति, तन्त्र, घज्ञानानन्तरज्ञानविषयत्वं स्यानन्तर्य्यं तयेारानुपूर्व्वं सा च मनसैव गृह्यते घट - . पटज्ञानयोरिव । तदुपनीता च श्रोचविषयः । ननु स एवायं गकार इति प्रत्यभिज्ञाबाधितमिदमित्यकैकाएव गकारादिव्यक्तयः । यद्यपि प्रत्यभिज्ञाया नित्यत्वं न विषयस्तथापि नाशकत्वाभिमतशब्दान्तरादौनां म्बितोच्चरिते नातिप्रसङ्गः, 'प्रत्यचमिति श्रनुपूर्वी प्रत्यचादेव मिइमित्यर्थ:(१), 'घज्ञानेति श्रन्यथा मौनिलो काव्याप्तेरिति भावः । न चेश्वरोतस्थले ज्ञानानन्तर्य्यासम्भवादव्यातिरिति वाच्यं । घञ्चामानन्नरमव्यवधानेन टज्ञानं भवत्वित्यभिप्रायविषयत्वे तात्पर्य्यात्, यत्र च शुकादिवाक्ये न तथाभिप्रायसम्भवस्तचा पौश्वरमादायैव तत्सम्भवः । नन्वेवं सा श्रोत्रग्राह्या न स्वादित्यत श्राह 'मा चेति. 'घट-पट ज्ञानयोरिवेति घट-पटज्ञानयोरानन्तर्य्यमिवेत्यर्थः, 'तदुप - नौता' मानसोपनौता, (९) पदं शृणोमीत्यनुव्यवमाये लौकिकविषयतानुभवो विशेष्यमात्र एवेति हृदयं । दूदमिति श्रनित्य-. त्वानुमानमित्यर्थः, ‘एकैकाएवेति एकैका नित्या एवेत्यर्थः, "शब्दान्तरादौनामिति, 'आदिना तदुत्तरोत्पन्नपदार्थान्तरपरिग्रहः, (१) एतेन टस्योत्पत्तिमत्वं सिद्धं एवं वर्णान्तरस्यापीत्यर्थः । (९) तथाच मानसोपनयेनैव श्रावणे तद्भानमिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy