________________
शब्दोग्यतुरीयखगडे शब्दानियतावादः । ३७८ अन्तरासम्भवेऽपि तावत्कालौनतां गकारस्य रहातौति "सावत्कालं स्थिरञ्चैनं कः पश्चानाशयिष्यतौति पराभिमताशुविनाशित्वव्यतिरेकान्नित्यतायामेव पर्यवस्यति । न च धर्मिणो गकारस्य भेदेखि 'एकजातीयत्वेन प्रत्यभिज्ञा, तथा सति तज्जातीयोपमितिः स्यान्न तु स एवायमिति। अथ तारत्व-मन्दत्वविरुधमाध्यस्तविषयत्वेन सा न प्रमाणं। न च तारवादीनां स्वाभाविकत्वं विरुद्धत्वच्चासिद्ध, मन्दसतारो गकारस्तागम्मन्दोऽन्य इत्यनन्यथासिद्धप्रत्यक्षात् तसिद्धेः। न झपां शैत्य-द्रवत्वे स्वाभाविके इत्यच प्रत्यक्षादन्यत् प्रमाणं। तत् किं यो यद्गतत्वेन भासते 'तावत्कालोनता" चिरकालीनग काराभिन्नता, 'विनाशिवव्यतिरेकादिनि, विलम्बावनाशित्वा धमहकतादिति शषः, विनम्नविनाशित्वाभावस्योभयमम्मनलादिति भावः। 'पर्यवम्यतौति वर्ण: । पर्यावस्यतीत्यर्थः, तथात वर्ण नित्यः विलम्वविनाशित्वाभावे मत्या
शविनाशिलाभावादित्यनुमेयमिति भावः । भा' अभेदप्रत्यभिजा, 'स्वाभाविकत्वं' वर्णवृत्तिलं, स्वाभाविकचे हेतमाह, 'मन्द इति मन्दो गकारस्तारो गकार इत्यर्थः, विरुद्धत्वे हेतुमान, 'तारादिति, मन्दत्वावच्छेदेन तारभेदग्रहादिति भावः । 'तत् मिद्धरिति तयोः शम्दवृत्तित्व-विरुद्धत्वयोः मिद्धरित्यर्थः । श्रागते, 'तत् किमिनि,