________________
३०
· सत्त्वचिन्तामणौ
सनईम एव तथा सति रक्तः पटः लोहितः स्फटिकइत्यादावपि तथा स्यादविशेषात्, न, रक्तत्वादीनामन्यधर्मवस्थितौ स्फटिकादौनाञ्च तबिरुद्धधर्मले स्थिते जपाकुसुमादेन्वय-व्यतिरेकानुविधानाबाधेन तव भ्रान्तत्वात् । न चेह तारत्वादेरन्यधर्मत्वेनोप: स्थितिः । नापि गकारादौनां नहिरुधर्मवत्त्वं, नाप्यन्यस्य तारत्वादिधर्मिणोऽनुविधानं। न चावश्यं स्खौलतवायोरेव धास्तारवादयोगकारादिगतत्वेन भामन्ते इति वाच्यं । स्पर्शायदे त्वचो व्यापाराभावेन त्वचा तक्ष्ग्रहात् । न च अवमा तद्ग्रहः, अवायवीयत्वेन वायुमाचधाग्राहकत्वाचार्यत् । तारत्वादयो
'तथा भ्यान्' रतावादेः स्फटिकादिधर्मत्वं स्यात्, ‘अन्यधर्मावेति स्फटिकादौतरधर्मात्वव्यवस्थिता वित्यर्थः, प्रमाणान्तरमाह, 'स्फटिकेति, हेवन्तरमाह, 'जब ति, 'अन्धोप्ति, स्फटिकादौ रकत्वात्यये इत्यादिः, 'बाधेन' रतलाभावस्य प्रमाणभिद्धत्वेन, 'अनुविधानमिति,' तारत्वादिप्रत्यय इति शेषः । 'न चावयमिति भक्तामपि तारमन्दशब्दोत्पत्तौ विजातीयवायुयोगस्य नियामकत्वादिति भावः । 'स्पर्शायहे' स्पर्शाविषयकसाक्षात्कारे, 'यापाराभावेम' अन्यत्याभावेन, 'वायवीयत्वेन' अवायवीयवहिरिन्द्रियलेन, तेन मनसि न व्यभि