SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरौधरलगढे शूज्दानित्यतावादः। १८५ वा न वायुधाः श्रावणत्वात् कादिवत्, वायुर्ण न श्रवणमाचग्राह्यधर्मामूलत्वात् पटवत्, अतएव न तारत्वादयो वायुधर्मध्वनिधमाः वायुधर्मस्य ध्वनेरग्रहात्। न च ध्वनिकपः शब्दो नभोटक्तिरेव तथा सति तहर्मनारत्वादिग्रहः श्रवति वाच्यं । तारोऽयं गकार इत्यच ध्वनौनामस्फुरणात् तत्कारणाभावाह। न च व्यत्या विना जातिम्कुरणं, तस्या व्यक्तिसमानसंवित्सं वद्यत्वात् । न च स्मर्यमाणतारवाद्यारोपः, ....... .. . चारः,१) मात्रपदं मना व्यत्ववारणाय, एनमुत्तरत्र मपंच यथायोग्यं मात्रपदमध्या हाये । 'श्रतएवेति, वाम तने र राधादितिदोषादेवेत्यर्थः, 'श्रग्रहादिनि श्रमणमा ग्रहामनवा दिखार्थः, तथा व्यनिग्रहं विना कथं आनिग्रह इति भावः । मनु तारखादिव बनेः स्फुरणमन्पगम्यतामन श्रा, तरकारति गकराद्युत्पतिसमये ध्वनिकारणीभताय सादग्भावादिनार्थः। नन नारवादिकं जातिविशेषस्तम्य शब्दतिलेऽदि तन्नियामकतया वायुनिष्ट वैजात्यमावश्यक तयाच लाघवात् त वाद, कि पाब्दजात्यानरे .............. .. . .. . .. .... ... .......-... - (१) न चाग्राहकत्वं स्मोकिमतान त्वमेव व मनमो व्याप्तमिति व्यर्थं विपोषणमिलि नायं । मनमावस्या भनोभन्यत्वान्, अन्न च लौकिकवियित्व। निजाकतानवी व्यभिचामावकाशादिपषणवैयर्थ बोध्यं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy