SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यखण्डे उन प्रच्छन्नवादः । तथा च शब्दत्वं वाक्यत्वमर्थबाधकत्वादित्येतदेव युक्त स्मृत्याचारेण चानुमितो वेदाऽर्थं बोधयतीति पूर्वपू यानुमितवेदात् उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात् । तस्मान्नित्यानुमेयत्वं वेदस्य न तुच्छेद इति । अत्रोच्यते । उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामय्यन्तरकल्पनं अतएव नाश्रयासिद्धिर्वाधा वा स्मृत्या I वात् । न च नित्यम्य खरूपयोग्यले फलोपधानप्रसङ्ग इति वाच्यं तेर्नित्यस्य स्वरूप योग्यम्य फलावश्यम्भावनियमम्यानङ्गीकारादिति भावः । 'पूर्वपूर्वेति पूर्वपूर्वस्मृत्यादिनेत्यर्थः, 'नान्धपरम्परा' नामामा सन्देहः, 'शब्देति यथा शब्दशको व्यवहार लिङ्गकामुमानादिमुलं तथाचापि वेदमूलमित्यर्थः, 'नित्यानुमेयत्वमिति नित्यले मनुमेयमित्यर्थः, 'न तुच्छेद:' न तु ध्वंमः । ' उच्छिन्नेति न च तदर्थज्ञापक ज्ञानमेव मयं मामय्यस्खिति वाच्यं । तदभावेऽपि श्रूयमाणवाक्यात् योग्यतादिप्रतिमन्धानेऽन्वयदर्शनादिति भावः । कृप्तसामग्र विना न सोऽनुभावक इत्यत्र तदुकं दोषमुद्धरति, 'श्रतएवेति (१) । नन्वेवभिदानों विभक्त्यादिविशिष्टम्य मङ्गलमाचरेदित्यादिवत् तस्य वेदस्यानुमातुं शक्यत्वादनुमितवेदात् कर्त्तव्यता وا (९) 'मविति, तथाच विभक्तयादिसमभिव्याहारवत एवानुमानान सामartieneoafafe भावः । यद्यपि तादृशवेदेन समं न व्याप्तिस्तथाप्युपनीतमानमतेनेद बोध्यं । 'प्रोचेति, कत्वादेरेव तदवच्छेदकत्वादिति भावः । 62
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy