________________
वाचिनी
गन्धान्यवेदानुमानं न देोमाय एकार्थ। नेकपदोपस्थितौ वाकवाक्यानुमानमेवेति तन्न, आचारतो बेदानुमाने मङ्गलमाचरेदित्याद्यन्यत रोपस्थितौ नियमाभावात् । अनेकवेदकल्पनेच स्वानुभवविरोधः, मनुस्मृतिमूलश्वानेकं वाक्यं नावश्यकमिति कथमाधुनिhrsमेकमनुमिनुयात् । न च स्मृत्यर्थबोधको वेदः स्मृतिसदृश स्वानुमेयः नियमतः स्मृतेरुपस्थितत्वात् इति बाच्छं । तदर्थस्मृतेरपि नानाप्रकारकत्वात् तस्य च प्रदोषादौ श्रनुच्चरित वेदस्येव वेदत्वं श्रोग्रहागाईतदेव उपनीतं मदनुमितौ भासते दूति नियमादिति भावः । 'न दोषायेति, सामगोवल भित्वेन प्रामाणिकगौरवस्यादोषत्वादिति भावः । ननु यत्र एकस्मिन्नेवार्थं श्रनेकवाक्योपस्थिति का गतिरित्यत श्रह, 'एकार्थेति, 'वेदानुमाने' वेदानुमानदशायां, दूषणान्तरमाह, 'श्रनेकेति 'खानुभवेति श्रनुमातुलघवमरतेनानुमानान्तरेण वेदस्य नामाप्रकारकत्वाभावनिश्चयादित्यर्थः । एवं स्मृतिमूलक वेदानुमानेऽप्याच, 'मनुस्मृतीति मम्बादिस्मृतीत्यर्थः, लाघवादेकस्यैव तन्मूला य कल्पनादिति भावः । 'नानेति, तथाचानेकवेदकल्पने स्वानुभवविरोध इति भावः । वस्तुतोऽनुमितावुपनीतभाने मानाभाव इति ध्येयं । 'तस्य च' नित्यानुमेयस्य च, 'प्रदोषेति यथा प्रदविकाले तेषामप्युच्चारणाविषयमेऽपि स वेदस्तचाथमपौत्यर्थः, 'श्रोति स्वरूप योग्यतावच्छेदकञ्च वर्णत्वं श्रोषसमवेतविशेषण-'