SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ वितुमखर उप्र छद्मवादः । 'यत्तु श्रष्टकाः कर्त्तव्याः कार्य्या अष्टका इत्येवंरूपमेव वाक्यमनुमेयं उपस्थितत्वात् एवञ्च तमेवार्थे प्रतिपुरुष १5 'उपस्थितत्वादिति यस्यामुमिति पूर्वममये यदुपस्थितं तस्य तथाच परस्पर संसर्गवन्तः वेदजन्यानुभवविषयत्वादित्यादेग्यिर्थः यत्र नाविषयत्वं न वा प्राधान्येन विषयत्वं इत्यनुवादकतावश्यकौति भावः । 'योग्यतादिज्ञानेति, 'यादिपदात् तात्पर्य्यादिपरिग्रहः । व्यभ्युपगमवादेगा, 'योग्यतादीति, उक्तरीतिमाचारस्यतेऽप्यतिदिशति, एवमिति, एतदनुभानं प्रत्यक्ष प्रकाशे व्याख्यातं । 'सा' मङ्गलाचारीयेत्यर्थः, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरिति मते मङ्गलाचार विशिष्टकर्त्तव्यतायां वेदबोधितत्वामुमितौ समान संवित्संत्रेद्यतया समाचारविशिकर्त्तव्यताबोधकत्वेन वेदनिनादः तदर्थ जायकत्वज्ञानमात्रस्येवात्र सामग्रीत्वात् तदिदमा, 'वशेधकत्वेनानुमितदादिति, 'नन्विति श्र कर्त्तव्यतामानबोधकत्वेन वेदसिद्धेन ततो मङ्गलाचारविशिय कर्त्तव्यताबोध स्यादिति भावः । न च बहुब्रीह्यर्थ पर्यालोचनया यत्रापि कर्तव्यताबोधकत्वेनेव तत्सिद्धिरिति वाच्यं । वस्तुगा या मलकाता तद्बोधdr fasaपि बोधकत्वेनासि स्तोधकापतेः । नाकाथः श्राह्यगुण इत्यनुमितावाकाशेऽपि श्रोत्रग्राह्यत्वमानसम्भवति, afe मङ्गलणं विभयादिसमभिव्याह । ररूपमासश्व बोधयत्वित्यत शाह, 'विभक्तीत अनुमित वेदे विभक्त्यादिममभिव्याहाररूपसामय्यभावादित्यर्थः । तर्हि तत्समभिव्याहृत एवानुमीयतामित्यत व्याध, 'faft, 'सस्येति मङ्गलाचारस्येत्यर्थः, 'तद्बोधक विचारविशिष्टक यिताबोधकस्येत्यर्थः, 'विनाभावादित्युपलक्षणं अन्धपरम्परा निरासनाश्वासार्थचेत्यपि वयं एवं "ततः प्रवृत्तिरिति पक्तिमपि सङ्गच्छते इति ध्येयं । अत्र च कथं मामुaircrafafa चिन्त्यं । इति व्याख्यान्तरं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy