SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ चारानुमितवेदस्यास्माभिरभ्युपगमात् । इदानीमा स्मृतेरथं प्रतीत्याचाराच्च कर्तव्यतामनुमाय प्रतिः । न चैवं किं वेदेनेति वाच्यं । तुल्यत्वात् अविनाभाकाच तत्कल्पनं तुल्यं तथाच स्मृत्याचारयोर्वेदजन्यानुभवमूलत्वानुमानादेव पक्षधर्माताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः । अन्यथा तस्यानुभावकत्वाभावेन मूलत्वाभामासम्भवेन कथं प्रवृत्तिरित्यत आह, 'इदानौश्चेति । ‘एवं' स्मत्यर्थज्ञानादितः प्रवृत्त्युपपत्ती, 'किं वेदेनेति किं वेदानुमानेनेत्यर्थः, 'तुल्यत्वात्' तवापि तुल्यत्वात्, 'कल्पन' वेदानुमान, 'पक्षधर्मतेति अप्रत्यचे वेदमूलकत्वेन बाधादित्यर्थः, पक्षधर्मातालमेव दर्शयति, 'अन्यथेति, अप्रत्यक्षे महकारिमूलानुपूर्व्यादिज्ञानाभावात् सामय्यन्तरकल्पनस्य गौरवपराहतत्वादिति भावः। अनुभितापकतावच्छेदकप्रकारकत्वनियममभिप्रेत्य स्वपक्षे स्थापनां दर्शयति, 'वाक्यत्वमिति, आचारमूलाभिप्रायेणेदं तेग न पौनरत्यमित्याहुः। ननु सत्याचारमूलत्वं स्मृत्याचारयोरेवास्तु किं वेदेनेति शहां गिरस्यति, 'स्मृतीति, 'उच्छिन्नेति, न च तदर्थज्ञापकत्वधानमेव सर्वध सामग्राखिति वार्थ । सदमावेऽपि श्रयमाणवाक्या योग्यतादिप्रतिसन्धानेऽन्वयधौदर्शनात् वाक्यार्थस्यापूर्ववेन तज्ज्ञापकत्वेन प्रागज्ञानाच इति भावः ! 'धन्यथेत्यादिपागुक्तमुद्धरति, 'अतएवेति । (२) भन्धिदानौं विभक्तयादिविशियस्यानुमातुमशक्यत्वात्तदर्थ ज्ञापकत्वेनैवासुमितस्थोचिनवेदस्यानुभावकत्वमिति सामग्रन्तरकल्पनमावश्यकमित्यवभाइदानीति, तथाच प्रत्यक्षतादशायामेव परं तस्यानुभावकत्वमिति पवत्वल्पनमिति भावः । 'बन्विति, तथाच प्रामाविकं गौरवमिति भावर.
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy