________________
. तत्वचिन्तामणौ
न व्यभिचारः, अन्योन्याभावश्च प्रतियोग्यवृत्तिर्वाध्यः,(१) वैशिष्यश्च स्वाव्यवहितकालावच्छेदेनैकात्मवृत्तित्वं, स्वाव्यवहितस्वञ्च खक्षणपूर्वीकरक्षणचयभाधारणं,(९) तेन यत्रानुभवमामय्यादिप्रतिबन्धकवशेन विनम्नदवस्थाछपदमारणादिभौतकादिपदस्मत्यात्मिकाक्षपदान्तरःस्मृत्यात्मिका वा अनपदार्थस्मृतिस्ततोविभौतकादिपदार्थस्मतिस्ततो मिलित्वा शाब्दबोधोपधानं साक्षपदज्ञाने म व्यभिचारः, खभिबाक्षपदज्ञानाविशिणवेनापि विशेषणीयं, तेनैकस्येवाक्षपदस्य क्रमशाया था नामार्थविषयकः प्राब्दबोधातच न यभिचारः । न च तथापि अचे प्रमाणोत्यादौ व्यभिचारमात्र एकेमेवाक्षपदभानेन नामाक्षबोधादिति वाच्यं । तत्र स्वरूपैकशषाभ्युपगमेन लुप्ताक्षपदस्मरणदेव नानाक्षयोधात् स्वरूपैकशेषं विना नानाक्षबोधस्वमिङ्कः । न च घटपदोहारणस्य दृष्टन्तत्वानुरोधेन यत्तयां मामान्यतोव्यातिरेवादरणीया तथाच चन्द्र-सूर्याधुभयोपस्थापकपुष्पबन्तादिपदजाने करणत्वैकत्वादिबोधकहतीयादिविभक्तिज्ञाने न शभिचारइति वाच्यं । तत्तत्पदाविषयकत्वे सतीत्यनेनापि ज्ञानविशेषणात् । यदि च घटपदोचारणं व्यतिरेकेण दृष्टान्तः अवयदृष्टान्तय एकमाचंयोधकतयोभयवादिमिद्धमक्षपदमानं तदा सद्विशेषानुपादा:नेऽपि न पतिः। न च तथापि कारणन्तरविलम्बेन यत्र फलविल
(१) अन्यथा हेत्वप्रसिद्धिरिति भावः। . (२) तथाचात्र अव्यवहितत्वं सक्षणध्वंसाधिकरणसमय चंसाधिकर
यत्वे सति खप्रागभावांधिकरणसमयप्रागभावानधिकर यात्वं ।