________________
P
(१) तचेतुत्वे विवादान वेदेश्य
सुवादकतापत्तेय कि दोषाभावस्य प्रमा sarai दोषः कारणं तस्य च प्रत्येकं हेतुत्वे (1) व्यभिचार: मिलितस्य तवे (१) एकस्मादप्रमा न स्यात् क्षमाप्रवृत्त्यादिः, 'प्रत्यचादिति श्रसंमर्गग्रहादेति शेष:, तेन सर्वत्र प्रत्यच्चासत्वेऽपि म व्यवहारानुपपत्ति: । 'अनुभवेति, तदाक्यश्रवणानसरं ददं प्राब्दथामीत्यनुव्यवसाधादिति भावः । मनु कृतकारणबाधादनुव्यवसायस्य तचाप्रमात्वं कल्प्यते इत्यत श्राह 'तद्धेतुलइति दोषाभावस्य शाब्दप्रमाहेतुत्व इत्यर्थः । ननु अविद्यमानार्थप्रतिषिपाद विषारूपप्रतारण दोषः भ्रान्तप्रतारकवाक्ये च सानास्त्येवेत्यत श्राह 'बेदेऽपौति, दोषाभावज्ञाने सति सदोषपुरुषाप्रयोतपदस्मारितत्वेन लिनेन प्रथमं संसर्गसिद्धेः सम्भवादिति भावः । मन तुज्ञानमत्वेऽपि सर्वच प्रथमं व्याप्यादिज्ञानस्यावश्यकत्वे मानाभावात् वेद मानुवादकतेत्यखरसादाच, 'किचेति, 'श्रममायामिति, कारणं वक्रव्य मिति शेषः, अन्यथा श्रप्रमाप्रयोजकाभावात् safe farmer व्याकोपापचेरिति भावः । श्रप्रमा च तत्रये संसर्गाविशिष्टमन्गृहीतभेदं ज्ञानदयं तस्य चेति भ्रमादेदीयस्पेयर्थः, 'ताये' तवे । मतु दोषलेन कारणता खित्यत श्राह
(१) अनुभवतापादिति ख० ।
(१) तस्य च हेतुत्वे प्रत्येक व्यभिचार इति ख० ।
(१) मिनितस्य हेतुत्व इति क० ।