SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अवचितामयी स्थापूर्वत्वेन साध्याप्रसिधे वेद सदोषपुरुषामसीतपदस्मारितत्वेन संसर्गसिद्धरतवादकतापत्तेच। मापि दोषाभावः धान्तप्रतारकवायजन्याने प्रत्यक्षेणागृहीतसंवादे सहभावात्। दोषाभावस्य हेतुत्वात् तब वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत् । न । वदन्ति तन्मत निराकरोति,(१) 'अतएवेति, भूति यथाश्रुतग्रन्थं मनामयन्ति । तदमत्, बाधितार्थकलश काविरहस्य शब्दाभासनाधारणतया व्यभिचारियाटावाभावेन तदूषणस्य पश्चतानुपयोगित्वात् । अभिमतेति प्रकृतेत्यर्थः, 'अपूर्वत्वेन' अन्वयबोधात्पूर्वमशतीतत्वेग, 'माध्यस्य' आपोकवरूपमाध्यस्य । म वध्यमाणतात्पर्थमपि प्रथमं दुर्यहम्नस्थापि प्रतवाक्यार्थयायायंटिकत्वात् इत्यरुधेरान, 'वेद इति, 'मदोषेति एते पदार्था मियः ममर्गवन्धः सदोषपुरुधामणेतपदस्मारिनखादित्यादिक्रमेणेत्यर्थः, व्यभिचार प्रोक्छेदार्थ अपौरुषेयखनिश्चय स्वावशकवेन भदोषपुरुषाप्रणीतत्वय विनम्बाभावादिति भावः । शत्र पदं मतात्पर्यकत्लेन विषणीयं तेम विसम्पादिशकोदौरितपदार्थेषु न व्यभिचार' इति थेयं । 'दोषा भाव इति, शायदप्रमाप्रयोजक इति शेषः । 'दोषाः' थम-प्रमादविप्रलिपा-करणपाटवरूपाः! 'तदभावादिति प्रतारणारूपदोषप्रत्चात् दोषाभावासत्वादित्यर्थः । भरते, 'दोषाभातस्येति, 'हेतस्वात्' भाब्दप्रमायां हेतुत्वात्, 'भूकमेव' प्रमित्यजमकमेव, 'व्यवहारः' :: (१) दूषयतीनि रस पा० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy