SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ बाम 411. माग अभिचाराविरो" हेतु सा सोने भ्रमादित्यात्वानुमानादुच्चियते वेदे पौरुषेयत्वनिमयेनेति निरस्तं । श्रभिमतवाक्यार्थ माहेतुत्वं त दिया। चातोयद एवं, 'करण' कम्हादि, 'अन्थापकमादिति प्रत्येकमपि शब्दाभासर्द्धनादित्यर्थः, "चप्रमातुखमिति तोति शेषः । बाधितार्थकलमद्धाविरहः शाब्दबोधे हेतु, या चौककवाक्ये प्राप्तोक्तम्म निश्चयाबुच्छिद्यये वेदे चापौरुषेयलनिय पाहतो बाधितार्थकत्व शहाविरोधित्वेनाशोकनियो हेतुः । न चैवं दे व्यभिचारः, तत्र बाधितार्थकत्वशङ्काविरोधिनोऽपौरुषेयन्यनियचैव भावः । पडत 1 mfदयपि मतं निराकरोति, 'प्रतएवेति श्राप्तोला प्रथम मम्टतत्वादेवेत्यर्थः । 'कमिचर' बाधितार्थकलं, 'भ्रमादिन लेति वभुर्भ्रमादिशाभूलेत्यर्थः, 'वच्छिद्यते' नोत्पद्यते, 'निखयेनेति, Here arfunार्थकलशहा विरोधियेनानो नाम विखयो हेतुरिनि fe afternooner वरहः प्राब्दप्रमातुरिति मेि (v) निवारनियोगोलिक । (१) विहति
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy