SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नाममातु ममम-प्रमाद-विपलिया करणा"स्वानां परखर व्यभिचारात् मिखितमायापक अंत्यावकलप्रमादित्यर्थः । न घेष्टापत्तिः, सम्मादिशकादिवाक्ये मौमित्रोके च नदभावात् चर्णनां नियतका शब्दमा तदभावाचेति भावः । वापतकणं बद्धवस्तु प्राप्तोक्कलस्य प्रवनवाक्यार्थगोचर वाशायदुकालरूपय माम्दधौजनको मानावाश्यार्थगोधरঅদ্যালৰলৰীৰূলাজমালালাহ্ম নামৰিকাফি জৰীকাল: নাথােঘানলাধুৰীৰূলম্বীগণ पले वेद-मौनिकोकोरव्याप्तेश्च वेदानुपूा नित्यवादित्येक इगणं मार। चितु धमजबकदोषाभारः अमायां हेतुः श्रमजमकदोषच म भमममादादिः परस्परं यभिचारात किमवाप्नोकवाभाव रति নৱষ স্বাধীকাল গ্রাসমাঈনুবিয়ামীলঙ্ক স্টল ঘূৰূিজাअस्तवातयुपन्धक दूषयति, 'एतेनेति, 'धमेति, 'धमः' सधारणीवाक्यार्थगोकरोचकुर्भस इत्यर्थः, 'प्रमादेति, प्रमादः' अनवधानता, मा रक्षाक्यार्थज्ञानवरूपगोग्यस्य वारचारणीयवाक्यार्थमिश्चधনিবন্ধ, ঘাগ মুঝবিষাক্ষাঘদিনিবন্ধী ব্যক্তি "विमखिति, 'विप्रतिमा' प्रतारणा, मा च एकरूपेणावगतान्यरूपेण बुबोधयिषा, 'करणापाटवेति, एकाविषयीभूतवर्णानसूचकरणसंयोगानुत्पादकाखौग-तदननुकूलकरणसंयोगः करणापा (१) सम्यगिति बा।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy