________________
१२२
सचितामयौ
ऽनुमेयः तस्य चाप्रसिद्ध्या न व्याप्तिग्रहः । श्रतएवास्मिन् वाक्यार्थे श्रयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्थं बोधयेदिति चेत् न, तात्पथावधार
केचित्तु गुणिनि शुकादिपदानुग्रामनन ढिलचणाप्रतिपादनमेव व्यत्ययानुशासनफलं यादृशलचणया प्रयोगे त्रादिनो न निग्रहः सैव निरूल्लवण ऐच्छिकलचणया प्रयोगे वादिनांकMarathi: हत्याः ।
'तथाचेति वाक्यार्थज्ञानविशेष:' घटादिविशिष्टत्तानं 'तम्य प्रसिद्धोति साध्यप्रसिद्धिविरहादिति शेषः, तत् सिड्युपगमे प यर्थं तदनुमानमिति भावः । श्रतएव ' माध्यप्रसिद्धिविनादेव 'अस्मिन् वाक्यार्थ इति. 'श्रयं' घटादियमाभावानित्यर्थः, 'मात्र' कर्मत्वादिविषयक घटादिविशिष्टज्ञानवान्, 'ज्ञातुममिति श्रनु वाक्यमित्यर्थः । घटादिभ्रमस्य कर्मविषयक वि ज्ञानस्य सिद्धतया माध्यप्रमिद्भिविरशत्तममभ्युपगने (९) तदनुमान फल्य मिहि(९) भावः । वस्तुतो मिद्धिनाएँ, श्रुतएवेतौति बोध्यं । यद्यपि तावाप्तत्वमपि भ्रमादित्यत्वमेव तथापि रूपभेदेन पृथक् । 'समर्थमिति कर्मत्यादौ घटादिमध्यमित्यर्थः, बोधयेदिति, न तु एते पदार्थों यथोचितमवन्
६)
(१) वादिनोऽथक्कः प्रातपमेरिति ख०, ग० ।
(९) मियुपगमे चेति ख०, ग० ।
(९) सदनुमानवैकल्यादिति ० ० ।
( * ) वस्तुतादिः यगुक्तमित्यन्तः पाठः खमें• चितिपुस्तकइये नास्ति ।