________________
दक्खन्दामाण्यवाद।।
हार्य वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवण्याभ्युपेयत्वात् अन्यथा क्व तात्पर्य्यनिरूपणं । श्रमरव
८
इत्यनुमानसुऋप्रमाणाच्या हेतुसियमम्भवादिति भावः । गूढाभिसन्धिः समाधते, 'तात्पर्य्येति, 'संसर्गविशेषप्रतीतेरिति भाभाराधेयभावादिरूपसंसर्गककर्मत्वादिविशेष्यकघटादिप्रकारक व पतीतेरित्यर्थः श्रप्रसिद्धाया अति शेष:, 'श्रवश्याभ्युपेयत्वादिति प्रथममिदं arti घटादिवमादि विशिष्टज्ञानयोरन्यतरजन्यं घटज्ञानजन्यताधत्वादिति यता सामान्यतोव्यायानुमानं ततोऽयं वक्रः कर्मलविशेष्यकथटप्रकारकफ़ानवान् घटधमा अन्धकर्मात्याविषयक घटविशिष्टज्ञानाजन्य घटभ्रमादि- विभिज्ञानयोरन्यतरजन्य- वाक्यप्रयो कुखादिति यत्तज्ञां सामान्यतोव्यथाऽनुगानमिति मेणानुमेधया श्रश्वाभ्युपेयत्वादित्यर्थः, 'अन्यथा' तादृशातेरनुमानामभ्युपगमे, क तात्पर्यनिरूपणमिति तात्पर्थस तादृशप्रती विघटितातज्ज्ञानं विना तज्ज्ञानामम्भवादिति भावः । तथाच अप्रसिद्ध्या तादृशप्रतीतेरनुमानानुरोधेन वायां भामारतो यातिव्यवे यत्रयां साधावार-ऐवन्तरार्याप्रज्ञानात् हेतुतावच्छेदकरूपेण प्रकृतपचय हेतोः पचधर्मताज्ञानादसिद्धमपि प्रकृतपक्षीयसाध्यं पधर्मतावान् वितत्यभ्युपेयं ममापि तुल्यमिति गूढाभिसन्धिः | 'ए' सभावतोयाया श्रस्यायनमेय
() अभ्युपयत्वादिति कमलपुस्तकस्य पाठ परन्तु टीकाकारवसेन स पाठो न समी