________________
७
ताधिनतामयी अन्यथा शब्दाभासोच्छेदप्रसङ्गः । न चाप्तोक्तत्वं तथा, संवादात प्रमाणे भुकोदौरिते भ्रान्तमतारकसंवादिकार्यतानिहापितोपयोगितावद्धवतीति विक्षणीयत्वात् । नच तथापि भूयोऽवयवेन्द्रियमधिकर्ष भितार इति वाच्यम् । जायলালমনিমজ্জিহ্মবান্ধঅক্ষ্মাপনীতি বিষর্থী वात् । न प तथापि परामर्थ व्यभिचार इति वाच्यम्। सामान्यावे मतौत्यनेन इतोविशेषणीयत्वात् पक्षता-प्रागभावादिश्च मैतम्भतेऽनुमितिहेतुरिति म तत्र व्यभिधारः । अचानकुततर्कमाइ, 'अन्यथेति यदि वरूपसदेव तात्पर्य हेतुः न तु तनिश्चय इत्यर्थः, 'शब्दाभासोदेति तात्पर्यगन्देहदायां भतात्पर्थकशब्दात् प्राब्दासुत्पत्युवेदप्रसङ्ग इत्यर्थः,(२वस्तुगत्या तात्पर्यत तन मावेन तदर्थान्वयबोभसावादित्यर्थः । __ परे तु 'अन्यथेति भवन्मत हात शेषः । शब्दाभामेति घटोऽसीति वाक्ये घटाभावतात्पर्यभ्रमे घटाभावबोध: (२) म स्थादित्यर्थः,
तात्पर्य परिषयितुं प्रयोगकाग्नरं निरस्थति, 'नवेत्यादिना, 'प्राप्नोतल प्रतवाक्यार्थगोचरयथार्थज्ञानवदुरुत्वं, 'तथा' प्रमाप्रयाँअकं, 'संवादान' संवादिपत्तिजनकलात्, अबाधितविषयकलादा, (९) (1) इत्यर्थ इत्यनारं “यहा अन्यपरादन्यपरत्वनमे यत्र तात्पर्य तदर्थ
बोधानुत्पत्त्युच्छेदप्रसा" इत्यधिक पाठक-चिहितपुस्तके वसंत इति । (१) घटामावभम इति ख., ग.। (१) बाधितविधयकयोधनमकवादिति का।