SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ चिन्तामय स्वरूप सवयं हेतुः स्वौयबाधकप्रमाविरहदशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्तेः श्रन्वयप्रयोजकरूपवत्वेन बाधकप्रमामात्रविरोऽनुमेय इति चेत् । न । सेकानन्विततोये द्रवद्रव्यत्वे सत्यपि बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेथ | न चैवमेवेति वाच्यम् । श्राकाङ्क्षा सत्यन्वयप्रयोजक 2 'ataraकप्रमेति किरणकत्वादिसंसर्गे स्वीयमेकादिवृत्तित्वाभावप्रमाविमायामित्यर्थः, 'योग्यतासमेत उपयोग्यताभ्रमस्यैव सत्त्वेनेः यर्थः एवकाराहस्तु योग्यताव्यवच्छेदः श्रन्वयप्रयोजसेति श्रन्वयस्वरूपयोग्यतावच्छेदकसम्बन्धन्वनेत्यर्थः, जलसंसर्ग: सेककरणत्ववृत्तित्वाभावप्रभा मात्रविरहवान् द्रवद्रव्यमम्वन्धयादित्यनुमानप्रकार इति भावः । 'मेकानिन्वितेति, नेकाकरणीभूतताये दत्वर्थ: (१) 'बाधकमस्वेन' तत्सम्बन्धे सेककरणलवृत्तित्वाभावप्रमासत्त्वेन ददमुपलचणं भेक करणीभूततोयस्यापि लेककरणत्यावृत्तिसम्बन्धे(९) व्यभिचारो बोध: । 'उपजीव्यत्वेन' भवदुक्योग्यताज्ञानोपजीव्य ज्ञानविषयत्वेन, 'तस्यैव' श्रप्रयोजकत्वस्यैव " 1 (1) मेककर गात्वा वृत्तितोयसम्बन्ध इति यावत् । 'द्रवद्रव्यत्वे' हवद्रव्यसम्बन्धत्वे इत्यधिकः पाठः पुस्तके वर्त्तते । (९) सेककर गौभूततोयस्य वीयरूपादिवृत्तिसमवायादौ सेककरयात्ववृत्तित्वाभावप्रमासत्त्वादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy