SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सावचिन्तामों छुतो न भाब्दबोधः, एवं क्षेत्र: पचते साडलं पश्तोत्यादौ कर्टस्यकर्मवादिसम्बन्धेम पाकादिविशेष्यकः क्षेत्र-तण्डुलादिप्रकारकः कुतो म शाब्दबोधः, एवं . पचति गच्छति चेत्यादौ उत्तरवर्तिवादिसम्बन्धेन गमनादिविशेष्यकः पाकादिप्रकारकः कुती म शाब्दबोधः । मच नामार्थयोनामार्थ-धात्वर्थयोर्धास्वर्थयोश्च अदेन पाम्परमवयवोधस्य(१) अव्युत्पन्नवान तत्र तथा भाब्दबोध इति वाच्यम् । লিন্দাশ্রুলমাৰীসুলনিনগালন্ আন্ধা সনাदुशाब्दबुद्धावनिर्वचनात् । अय तत्पमेयमित्यादा वेव तादृशशाब्दबोधः प्रसिद्धः तदादिपदेन तादृशविशिष्टोपम्पिनिहारा ता. शाब्दबोधजनमात् तथाच तादृशशाब्दनोधं प्रति वजन्यतादृशविभिष्टोपस्थितिसम्बन्धेन तदादिपदनानस्य हेतुतया तदभावादेव लोकस्यलेषु तादृशशाब्दबोधः । न च तथापि संयोगादिसम्बन्धन घटायुद्देश्यको नौलादिविषयकः कुतो न शाब्दबोधः नादृशोद्देश्यविधेयभावापन ज्ञान प्रति तदादिपदनानम्या हेतुत्वान् विशिष्टस्य पदार्थत्वे तु तादृशविर्षायताविरहादिति वाच्यम् । यत्र हेतसंयुकादिघट-सदीयधम-तहतिरूप-तत्कर्टक-तत्कर्मकश काद्यानाकसम्बन्ध एव घटत्व-धमत्वादिरूपेण प्रश्या स्वचण्या का षष्टया दिविभावों अथा मौलस्य नरहं चैत्रस्य बाटौ पटस्य कृपत्वं तण्डुलस्य कतिः च स्यौदनं इत्यादौ तत्रैव तादृशोदेण्य-विधेयभावपना भान्दबुद्धिः प्रसिद्धा, सम्प्रदायमते ' मोबस्य घटः चैत्रस्य धनं घटस्थ रूपं लगडलं पचति चत्रेण पञ्चते इत्यादावपि तापमा(१) परस्परभेदान्वयबोधस्येति ख, ग,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy