________________
नाम-विभक्ति-धात्वाख्यात-क्रिया-कारकपदानां पर
रति वाच। तत्पदादिजन्यतादृशशाब्दबोधे वजन्यघटनिष्ठकाणाधात्मकविशिष्टोपस्थितिद्वारा तत्पदादिशामन्य क्षेततया तदभावादेव तस्यासम्भवात्। तादृशोपस्थितिद्वारा तत्पदा दिशानन्य कार्य नावच्छेदकश्च तत्पदादिमानविशिष्टतादृशशाब्दबुद्धित्वं वैशियम स्वाधिकरणावच्छेदेन स्वजन्यघटमिष्ठ कर्मवविषयकतंसदपस्थित्यव्यवहितोन्सरवर्तित्वं, इत्यञ्च कृत्यादिविशेयकानुकूलत्वा दिसंसर्गकानयनाসিন্ধান্ধৱীবি স্বনিশমিনাঘাঁহ্মালদঘলधर्मितावच्छेदकक निपदत्व विशेषणतावच्छेदककनियरात्वेन कारणता तादृशनिश्चयविशिष्टकृत्यादिविशेष्यकानुकलस्वादिसभर्गकानथमादिप्रकारकशाब्दबुद्धिवन कायंता, एवमव्यवहितोत्तरवर्तिनासंमर्गकतिपदत्वधर्मिताब छेदककानयपदावविशेषपाताबछेदककनिश्चयत्वेन कार णता तादृा निश्वविशिष्टकरणादिविशेश्य कानुकूमत्वादिमिर्गका. नयनादिप्रकारकशाब्दबुद्धिवेग कायंता इत्यादिक्रमेण श्रामयति पानयतः भानन्ति प्रापयति प्रापयतः प्रापयन्तीत्यादियवदानुपूर्लोतः त्या साया वा कृत्यादिविशेग्यक नुकूलत्वादिसंमर्गজানাসিয়াসমীয়াৰমবি: নক্সাসুলীনিখনৰ कार्यतावच्छन्द के प्रयेश्य प्रत्येकानुपूर्वोघटकपदयोर्विशेष्य-विशेषणभावभेदात् कार्यकारणभावदयं भोध्यं, पानयनं अतिरित्यादौ 'तु विशेषसामयौ विरहादेव न तादृशशाब्दबोधोदय इति समासः । मध्येषु पक्षणं सङ्गमयति, 'भाम-विभौति घटादिपदानुस्खारा