________________
शब्दान्यख शब्दाकाङ्गादादः ।
१८८
कपनपक्षेपि घटः कर्म्मत्वमानयनं शतिरित्यच जिशासितस्यानयनादेराकाङ्क्षितत्वापत्तेः । श्रथ जिज्ञासायोग्यता (९) सा, जिज्ञासा च विशेषाज्ञाने भवति, द्वितीयार्थमाकाङ्गन्यास, उत्तजिज्ञासाया श्राकाङ्गावे तु तन्न न्यात् श्रध्यातस्वर्गकामादेः पदम्मारिताभावेन तज्जिज्ञामायाश्राकाङ्गात्वाभावादिति भावः । स्वमतेन दूषणमाह 'तंत्रेति स्वर्गकामादिशब्दाध्याहारपचेऽपीत्यर्थः, 'जिज्ञासितम्येति श्राधाराधेभावसर्ग कर्मवादिपदमा रितकर्मत्वादिप्रकार कशाकाविष यस्य श्रानयनादिपदमा रितस्यानयनादेरित्यर्थः, 'आकाङ्क्षितला-पत्तेः' श्राधाराधेयभावसम्बन्धेन (२) कर्मल पदस्मारितकर्मत्वमाकाङ्गलापत्तेः । अत्र यत्पदोपस्थापिते यत्पदोपस्थितिप्रयुक्ता यत्पदोपखापिताम्य जिजामा तयोराकाङ्क्षा इति पक्षले नायन्दोषः । यद्यपि घटइत्युके कर्मवन्न वेति जिज्ञासानुदयस्तथापि जिज्ञामा सामान्यमभिप्रेत्येदं, विशेष जिज्ञासामादाय 'अथ ज्ञाप्य तदितरेत्यादिलचणं वच्यति इति ध्येयं ( ) । श्राचाय्यीय लक्षणमाह, 'जिज्ञासेति शाब्दबोधेच्छा योग्यतेत्यर्थः, 'सा' श्राकाङ्क्षा | ननु योग्यतैव किमित्यत - श्रात, 'जिज्ञामा चेति, 'च' हेती, यस्मादिव्यर्थ, 'विशेषाज्ञाने' विशेषाज्ञन एव, शाब्दबोधेऽनुत्पन्न एवेति यावत्, अन्यथा सिद्धे इच्छाविरहादिति भावः । भवतीति श्रतइति शेषः, यता यमनिरूपतत्त्वादिसंसर्गसिख०, ग०।
(१) सांप्रति योग्यतेति ख० ।
(२) निरूपकतासम्बन्धेनेति ख०, ग- 1
(४) अतः पाठा ख० ० पुसकर ये नास्ति ।
॥