________________
चिन्तामय
रित पदार्थ जिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत दारं इत्यचापदार्थयोरप्यधिकारिगोऽध्याहृतस्य पिधानस्य चाकाङ्गितत्वाच्च तच शब्द
१८५
Aargeधानविषयत्वं विमनञ्जन्नमित्यादावतिप्रसङ्गात् । न च तत्पदस्मारितेतव्यर्थं तत्र तस्यान्वये तत्र तस्य शाब्दबोधेच्छा श्राकाPreranaaraति वाच्यं । प्रकारान्तरेणोपस्थिते (१) घटादी प्रकारान्तरोर्पास्यितस्य नीलादेः शाब्दे च्छायामपि नौलोघट दत्यादिarter घटादौ नौलावयबोधापत्तेराकाङ्क्षासत्त्वात् । न च सत्राकाङ्गामत्वेऽपि पदजन्यपदार्थेौपस्थितः कारणान्तरस्य विरह
बोध इति वाच्यं । एतादृशाकाङ्क्षावादिना पदजन्यपदापस्थितः पृथक्कारणत्वानभ्युपगमात् । मारितत्वच वृत्त्या स्मारितत्वं बोध्यं तेन काल - कारणत्वादिसम्बन्धेन घटादिपदमारिताकाशादिजिज्ञामा (१) माकाङ्गेति भाव: । 'अजिज्ञामोरपौति शादेकाशुन्यखापीत्यर्थः, मौगांमकमतेन दूषणमाह, 'विश्वजितति, श्र दार्थयोरपौति पदाम्प्रारितयोरपौत्यर्थः, 'अधिकारिण इति स्वर्गकामस्य कर्त्तुरित्यर्थः, अध्यावतस्येत्यादिः, 'अकाङ्गितलाच' विध्यर्थं
(१) उदासीनेत्यादिः प्रसादयन्तः पाठः ख० रा० पुस्तकहये नास्ति । (२) उभयच प्रकारान्तरेणेत्यस्य चातुषादितः संस्कारवशेनेत्यर्थः । (९) एतादृशाकाङ्गावादिन इति ख०, ग० ।
(४) एक सम्बन्धिज्ञानस्या पर सम्बन्धिस्मारकतया वाकाथादिजन्यतटादिपदप्रयोज्य स्तुतिविषयत्वमाकाशादेरिति भावः ।