SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ शब्दातुन्दाप्रामाण्यवादः । एक यथार्थज्ञानविषयत्वात् आतोक्तपदस्मारितत्वादा मंदुपदार्थवदिति । ननु वर्ज्ञानविशेषोऽनुमेयः ज्ञाने चार्थ एंव विशेषः न त्वन्यः अर्थेनैव विशेषः raatvarital after तथाच वाक्यार्थज्ञानविशेषेो-. पूर्वानुमानात् कर्मत्वादिविषषकघटादिविशिष्टवानभिद्धा कर्मarat घटादिज्ञानविषय न भिदमित समानत संवेद्यत्वाभावादित्यस्वरमादाय, 'शोति स्वविषयक घटादिविभिज्ञानवदुपदमा रितत्वादित्यर्थः, स्वविषयकघटादिविशिष्टज्ञानञ्च स्वमाकाङ्क्ष स्वविषयकघटादिविशिष्टज्ञान, मदुक्रेनि घटादिकरणत्वत्यर्थः । ननु घटादिविशिष्टज्ञानम् प्रथममप्र माध्य प्रसिद्धिविरहात्कयं व्याप्तियः तमभ्युपगमे च यथे तदनुमानमित्याहुते, 'नन्विति, 'नावशेषोऽनुयइति इदं समादिविशिष्टज्ञानयोरायत रणन्य मित्यनेन वामिष्टज्ञान विशेषोऽनुमेयपूत्यर्य:, 'अर्थएव विषय एवं 'वर्णवीन' अर्धजन्यः, 'अन्यः' आकाराज्यवैियाकरणापगतपदार्थविशेषः । ननु यद्यर्थ एव विशेषः तदा ''अर्थमेव विशेयो हि निराकारतया यिामिन(१) कर्य दतौया जन्यत्वस्य दतीयार्थलात् तस्य वाभेदेऽसम्भवादित्यत श्राष, 'श्रर्थे मेवेति श्रच रिकोति धान्देन धनवानित्यादावादीपचारिकौत्यर्थः, क्षेत्रेण पच्यते इत्यादी भावात् कृतावेव तथाधा: "6 (१) इत्युदयनाचार्थकारिकायामित्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy