________________
१९
तापितामयी
ध्याविशेषात् । तत रते पदार्था यथोचितसंसर्गवन्तः
जन्यकर्मवाविषयकवटविशिष्टज्ञानाजन्यघटभ्रमादिविशिष्ट ज्ञानान्यतरजन्यवाक्यप्रयोकलादित्यर्थः, घटप्रमादिजन्यवाक्यप्रयोकरि व्यभि'चारवारणाय प्रथममजन्यान्त, भ्रमच निरक्त एव, श्रादिपदार्थोऽपि पूर्ववत्, घटेनेतिवाक्यप्रमोकरि व्यभिचारवारणाय द्वितीयमणन्यान्तं, पटमित्यादिवाक्यप्रयोक्कार शकादौ र व्यभिचारवारणाय जन्दान्न, अतएव म पूर्वानुमानस्यायोपयोग:(२) योद्धमानजन्यपदविषयकथदिभिजानाजन्ययभ्रमादि-थदिशियज्ञानान्यतरजन्यवाक्यायोका भ तद्विषय निशिगजानवानिति) यत्तयां मामान्यतोव्याप्सितेन मायाप्रमिहान पन तिरिति भावः । 'भायातशेषादिति, प्राप्तमस्य तवाक्यार्थयथार्थ ज्ञानववरूपवान तस्य । कर्मल विषएकघटविषिरज्ञानवतरूपलादिति भावः । अनेन कर्मचे घटविज्ञानविषयत्वरूपहेतषिद्धौ सेन हेतुना कर्म ववत्यानुमानमाछ, “तत दति, कर्मत्यादिकं श्राधारायभावमन्वन्धन घटादिमत् तेन सम्बन्धेन घटादि विशिष्ट ज्ञानविषयलादित्यर्थः, तेन मम्बन्धेन घटादिविशिष्टज्ञानच लेन सम्बन्धन खमाकाझं घटादिशानं, समस्थले च ज्ञानयतात् ज तविषयवमिति भावः । नन्,
(') साध्याभेददोषपसमादिति ग्व० । १ पात्रोपयोगादिति म०, ग० । (३) यो भ्रमाद्यजन्ययदविषयकयदिभियज्ञामान्यतर अन्यवाक्प्रयोका स
নৱিষয়জৰিঘিালবাসিনীনি নে ।।