________________
100
ताचिन्तामंडी
तरत्वादय उत्कर्षव्यवहार इतरसापेक्षाः कुर्व्वन्ति तथा मन्दाद्यपेक्षया तारत्वादिव्यवहार, उत्कर्षस्तु जातिरूपादन्योऽसम्भावित एव, गकारे तु नैवं धनन्यथासिद्धभेदप्रत्ययबलेन वक्तृविशेषानुमानवलेन च तत्सित्व-कत्वव्याप्यतनानात्वस्वीकारात् । तवापि
. विषयिष्येव तत्प्रतीतिः । 'तारत्वादिव्यवहारमिति, तारत्वादिजातयः कुर्व्वन्तौति शेषः । श्रतः तारत्वादीनां जातिले सिद्धे व्यवहारार्थमवध्यपेक्षायां न दोषः । एवं विलक्षणप्रतीतिबलात्तुल्यदृत्तिकत्वेऽपि तारत्वं मन्दत्वञ्च जातिदयं घटत्व - कलमवादौ मानाभाव इति म लेतादृणजातिदयमिति सम्प्रदायः । ननु नानाकारेषु उपाधिमेव गकारानुगतमतिरस्तु तत्कथमनुगतव्यवहाराfararuvar व्यापकजातित्वं गत्वम्येत्यत श्राह 'गकारे तु मैवमिति, 'मेवं' म व्यापकजातिकल्पकाभावः श्रच हेतुमार, 'अनन्यथेति मुगधर्मावगाहिप्रत्यय बलेनेत्यर्थः, ककार - खकारादिमाधारणhtय इत्याकारकानुगतप्रतौतिस्त्वमिद्धेति भावः । ननु देवदत्त - प्रभवत्वाद्युपाधिनैवानुगत बुद्ध्युपपत्तौ किन्तत्प्रभवत्वजात्येत्यत श्राह 'वक्रिति वक्तादिविशेषो देवदन्तप्रभवत्वादिः तथाच वक्तृविशेषरूपोपाधिरपि न जातिविशेषं विना सिद्यतीति तत्स्वीकार श्रावश्यक - इति भाव: । 'तमानात्वेति शुकौयत्वादेर्गल - कत्वव्याप्यमानाजातिलमौकारादित्यर्थः ।
चिन्तु 'कारे तु नैवमित्यस्य यथा कल-बलादिव्याम्यनामा