SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ शब्दास्तु शब्दानित्यतावादः । वायुरसित्वे शुकादिककार - गकारादिव्यञ्जनवायूम विजातीयत्वं वाच्यं तथाच ककारव्यञ्जकवायुत्वव्याप्यं ( ) यदि शुकषर्णाभिव्यञ्जकषायुत्वं तदा शुककारव्यञ्जकवायौ) न स्यात्, अथ व्यापकं तदा सर्व्वं एव कव्यञ्जक वायवः शुकवर्णाभिव्यञ्जकवायवः 奇你雙 जात्या शुकप्रभवत्वमनुमाय कोयककार - खकारादिसाधारणेषु शुकयत्वव्यवहारस्तथा शकीये गकारे गत्वव्याप्यमानाजात्या शुकौथ वमनुमाथ न तद्व्यवहारोऽपि तु गत्वम्याप्येकजात्यैवेत्यर्थः, शुकीयनव्याप्यतायां किं प्रमाणमत - वाह, 'अनन्यथा मिद्धेत्यादि, तथाचानुगत प्रतीतिनिहाय गत्वादिप्रतौति निर्वाहाय च गवजातेः शुकतदन्यगकार साधारणत्वेऽनायत्या तायत्वमिति भाव इत्याजः । अपरे तु यत्र एक एव शुकौयो गकारस्तवैकव्यक्तिटतिया शुकीयत्वस्य जातित्वाभावाज्जात्या शुकप्रभवत्वमनुमाय शुकौयत्वarrer नेत्याह, 'कारे तु नैवमिति एतन्मने गत्वादेः Antarतिव्यापकत्वे किं मानमिति शङ्कायां समाधत्ते, 'अनन्यथेत्यादि पूर्वी कार्यकमित्याहु: । 'तवापीति, 'वायुवृत्तित्वे' शुकौयत्वा दिजातीनां वायुम 'विजातीयत्वं' गकारव्यश्चक वायुविजातीयलं, 'न स्यादित्यस्य शुक (९) ककारादिव्यवागुत्वव्याप्यमिति क० । कककारव्यञ्जकवायाविति क० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy