SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ st ... सत्यचिन्तामछौ ... स्थस्तस्मादायुत्तित्वेऽपि तासां नानात्वमावश्यकं । अथास्तु स्त्री-पुंसादिगकारभेदस्तथापि यावहतृभेदमनन्ता एव नित्या वर्णाः प्रत्यभिज्ञानादिति चेत्, अत्युत्पाद-विनाशमतीतो सत्यामपि स एवायं गकारइति प्रत्यभिज्ञा, अस्ति हि तदनन्तरमप्युत्पाद-विनाशप्रथा । न चोत्पादप्रतीत्यभेदप्रत्यभिज्ञयोरन्यतरस्य परस्परं विहायान्यबाधकमस्ति, न वानयोः परस्परं बाध्य बाधकभावे विनिगमकं येनै कभ्रान्तत्वेनाविरोधः स्यात् । कथं वा भेदाभेदज्ञानयोरन्य ............. . ..... --------- वर्णाभिव्याचकवायुवभिन्यादिः, 'तामां' शकीयत्वजातीनां, उत्पादादिप्रत्यय-प्रत्यभिजायोः परस्परप्रतिबन्धन प्रत्यभिज्ञाया व्यत्यभेदावगाहित्यासम्भवेनानायत्या तज्जातीयाभेदावगाहना छब्दस्य नित्यतायां न प्रमाणलमिति समवधत्ते, 'अस्त्यत्पादेत्यादिना 'प्रमाणयितुं न शक्यत इत्यन्तेन । ननु यदि व्यक्तिभेदज्ञाना ज्ञाने प्रत्यभिज्ञा नदेवाविरोधाय प्रत्यभिज्ञाया विषयभेदकल्पना युज्यते तदेव न, परन्तु यदोत्पत्त्यभेदव्याप्यतया तज्ज्ञानकाले कदाचियक्रिभेदग्रहएव प्रथमतो जातस्तदा तत्प्रतिबन्धकवशात् प्रत्यभिजा न जायतएवेति विनिगमनाविरहेणोभयोरेव प्रमाणतया प्रत्यभिज्ञायामित्यत्वे प्रमाणावमबुसमेवेत्यत श्राह, 'कथं वेति, तथाच तादृशभेदयोऽपि तदुत्तरवणेऽनुभवमिद्धा प्रत्यभिचाविषयभेदकल्पना
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy