________________
शब्दात्वतुरीवख शब्दानित्यतावादः ।
araiारितं परस्पर प्रतिबन्धकत्वं परिभूय प्रथमं तयीरेसवेऽप्यपरोत्पत्तिप्रसङ्ग इति सङ्कटप्रविष्टत्वेन प्रत्यभिज्ञानं शब्दनित्यत्वे प्रमाणयितुं न शक्यते । नभ्येवमुत्पत्तिमत्वादिनाप्यनित्यत्वसिद्धिः कथं, इत्थं, उत्पादादिबुद्धि- प्रत्यभिज्ञयोरप्यवश्यं विषयभेदः, एकविषयत्वे विरोधेनैकानन्तरमपरामुत्पत्तिप्रसङ्गात् । एवच्च भेदे भासमाने प्रत्यभिज्ञायाः सजातीयत्वं विषयो न व्यक्त्यभेदः । न चैवं तञ्जातीयोऽयमिति स्यात् न तु सोऽयमिति वाच्यं । तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात् यथा सैवेयं गाथा तदेवेदमौषधं बहुभिः कृतं मयापि प्रत्यहं क्रियमाणमस्तीत्यादौ । न
1
989
विना कथं स्यादित्यर्थः, 'इति मङ्कटेति, तथाच प्रत्यभिज्ञा तज्जातौयाभेदावलम्वनेति भावः । ननूत्पादादिप्रत्ययानामेव विषयभेदः कल्प्यतां विनिगमकाभावात् इत्थञ्च कथं तेषां शब्दानित्यत्वे प्रमाणत्वमित्याशङ्कते, 'मन्विति, सिद्धान्तयति, 'इत्यमिति, प्रत्यभिज्ञायाजातीयत्वावगाहने साधकमाह, 'एवच्चेति, 'व्यक्त्यभेद: तात्विावच्छिन्नप्रतियोगिताकभेदाभाव:, 'इति स्यात्' इत्यभिलापः स्यात् । मनु गाथावृत्तितइतित्वमानुपूव इत्थञ्च तावद्वर्णसमूहस्यानुपूर्वी मे तस्य च नित्यैकतया तत्त्वावच्छिन्नाभेद विषयत्वं नैवोपपत्तौ तत्प्रत्यभिश्राचायातोयवावलम्बनमसम्भवद् क्रिक्रमेवेत्यत श्रानुपूर्व्या नाना