SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 방송주 तचिन्तामणी fe crasर्णमाचमानुपूर्वी, जरा-राज-नदी- दोनादिषु तन्नानात्वात्, किन्तु तदुच्चारणानन्तरमुच्चारणं तज्ज्ञानानन्तरं ज्ञानं वा तच नानेति तहतौ गाथापि नामैव । नचामेदे भासमाने उत्पादादिबुद्धिरेवान्यस्योत्पादादिकमवगाहते, गकारगतत्वप्रतीतेर्भ्रान्तत्वप्रसङ्गात् । न वेष्टापत्तिः, अभेदे भासमाने तरुिडधर्मवश्वभ्रमानुदयात् विनिगमकाभावेनोभयस्यापि rana Hraयति, 'नौति, तच्च नानेनि, तथाच तादृशानुपूर्व्या तत्तत्वादिभेदाभावस्य तादृशानुपूर्वी रूपे दन्त्वविशिष्टबेशिश्यावगाच्हित्वं न सम्भवति तादृशानुपूर्व्या इदानीममत्त्वेन विशेषणविषयक तज्ञानासम्भवात् श्रतस्तादृशानुपूर्वी समानजातीयानुपूव भेदाभाव एवं विषयो वाच्यः तथाच तदेव तज्जातीयवावगाहनमिति भाव: । 'इति' इतिहेतोः, 'तती' तादृशानुपूर्वोमतो 'गकारगतत्वप्रतीतेः' पूर्वानुभूतगकाराद्भिवोऽयं गकारइति प्रतीते:, 'अभेदे भागमाने' प्रथमं भेदाभावरूपविशेषदर्शने विरोधिनि सति, 'तदिरुद्धधर्मावन्नभ्रमानुदयात् तद्विपरीतज्ञानानुदथात्, “विनिगमनाविरहेणेति, (१) उभयोर्याथार्थ्याच्च उत्पादादिप्रत्ययस्य तदीयोपादानादिविषयकत्वे प्रत्यभिज्ञायाश्च तातीयत्वा (१) विनिगमका भाषेनेत्यत्र विनिगमनाविरहे यति कस्यचिन्मूलपुस्तकस्य पाठ: ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy