SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शब्दास्तुरीषख शब्दानित्यतावादः । a कालरूपैकावच्छेदकावच्छेद्यत्मसत्वान्न तहोचतादवस्यं तयोः बाहे समाश्रयरूपविभिनावच्छेदकावच्छेद्यलात् । न च तत्र कालकावच्छेदकमादाय व्यभिचारतादवस्थावारणाय एकदेशावच्छेद्यमेव विवच्यतां किमन्यूनामतिरिप्रत्नप्रवेशेमेति वाच्यं । तथापि पराभावमानाधिकरणयोरथ व समानाधिकरयोर्महावधिकघटपटवृत्तिद्विपृथक्त्व पटावधिकघट मठवृत्तिदिपृथक्त्वयोः समायविज्ञानमाचव्यङ्ग्ययोर्थं भिचारापत्तेः विभिन्नसंस्थान विशेषधौम्यायोः पाषाणत्वव्याप्यघटत्व- पाषाणवयोर्व्यभिचारापत्तेख मेषां कचिदाश्रमादाय काले एकदेशावच्छेद्यत्वात् । न चैकदेशावच्छेदेन ममareeम्बन्धेन वृत्तिमत्त्वमर्थे ऽदिति वाच्यं । परनये वर्णानामेकता समवायसम्बन्धेनाव्याप्यवृत्तित्वाभावात् समवायसम्बन्धेन वृत्ताववच दकविरहेण स्वरूपासिद्ध्यापतेः व्याप्यवृत्तेरवच्छेद के मानाभावात्, safedererन्त वर्णानां समवायसम्बन्धेन व्याप्यवृतित्वेऽपि का कालिकसम्बन्धेनाव्याप्यत्र त्तित्वादाश्रयरूपावच्छेदकमादायैव हेतुसम्भवः । न चैवं न्यायमये भागामिद्धिः सर्वेषां वर्षार्णानामन्यूनाअतिरिकावच्छेदकावच्छेद्यत्वाभावादिति (१) वाच्यं । एकमाचात्कारविषयभूतानां वर्णानां पचत्वात् एवञ्च खकारमाचात्कार विषयः ककार इत्यादिक्रमेण पचता, अन्यूनानतिरिकावच्छेदकावच्छेधवश्च स्वानवच्छेद कानवच्छेद्यतत्त्वे मति तदमवच्छेदकामवच्छेद्यानं । न च परनये शब्दस्यावच्छेदकाम मिया अनवच्छेदकत्वमप्रमिद्धमिति वाच्यं । पुरनयेऽपि शब्दस्य कालिकसम्बन्धेन का वृत्तावाश्रय(१) विभावोत्पत्तिकानामतचात्यमिति मावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy