________________
सावदकले तदवच्छेदकविरित्येव । तत्पुरुषीचा बं। पेचाबुजिन्यादिसाचात्कारतावचित्रं प्रति तदीयापेचाबुद्धिजन्यदित्यादिना हेतुत्वाभ्युपगमात् विभिन्नपुरुषोवापेचाबुद्धिजन्यदित्वाद्योर्व्यभिचारवारणाय तत्समानेन्द्रियग्राह्यत्वादिति तदय . तद्वाहकवहिरिन्द्रियव्य क्रियाह्यत्वमती मोक्तव्यभिचारः चदपेक्षाबुलिन्यं यत् दित्वं तत् तत्पुरुषेन्द्रियस्यैव ग्राह्यमित्येकेन्द्रिययालाभावात् ग्राह्यत्व ग्राहकत्वयोः फलोपधानगर्भत्वात् तदिषयकली-fhaererrarर विषयत्वं वा तदर्थः । न च परस्पराव्यश्यक विभिनावधिज्ञानव्यययोर्विभिन्नावधिकदीर्घत्येक पृथक्त्व धोर्व्यभिचार इति वाच्यं । खरूपेश परिमाणग्रहे नावधिज्ञानापेक्षा किन्तु हन्त-वित(१) इति मतानुयायित्वात् । भाष्ये च कारणता भाववृतित्वेन विशेषिता तेन परस्पराव्यञ्जकपित्तदूरत्वादिदोषा'भावजन्ययोः माचात्कारविषयतया श्रवच्छेदकयोः वैत्य- परिमाणयोर्न व्यभिचार इति ।
· पिचरणस्तु प्रकारान्तरेणाप्यनुमानं परिष्कुर्व्वन्ति, तथाहि माथे परस्यराव्यकाव्ययत्वं परस्पराविषयक साचात्काराविषयत्वं तदविषचकसाचात्कारविषयत्य-स्वाविषयक साक्षात्कारविषयतत्कत्वो
(९) तदाश्रयस्यैव तदवच्छेदकत्वमिति भावः ।
(१) हस्ताद्यवयविकत्वय इत्यर्थः तथाच यथा अवधिज्ञानं विनापि रूपतः चत्वत्वेन न ग्रहः तथा न परिमाणत्वेन दोर्घत्वेन वा 'परम अवधिज्ञानं विनापि दीर्घ इत्यादि व्यवहारात् किन्तु
पतादर्थ इत्यादावेव तदपेक्षेममवादिति भावः ।