SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ मन्दातुरीषख बडे शब्दानित्यतावादः । ht भवाभाव इति यावत्, तदविषयक साचात्कारविषयत्य-विवचितासम्बन्धेमतत्साचात्का र मिष्ठान्योन्याभावप्रतियोगितावकेदकत्वोभवाभाव : इति तु निष्कर्ष: । तदयं निर्गलितप्रयोगः ककारः का राविषयकमाचात्कारविषयत्व - विषयितासम्बन्धेनख कारविषयकमाचात्कारनिष्ठान्येन्यो भावप्रतियोगितावच्छेदकत्वोभयाभाववान् स्वकारेण कावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् इति पूर्व्ववत् सामान्यसुखी व्याप्तिः साध्ये उभयदलप्रयोजनन्तु पूर्व्यवत् तद्धटेककथक्लयोर्यथायथं बोध्यं, उभयचैव साचात्कारोलौकिकोमबोध्यः अन्यथा अलौकिकप्रत्यचमादाय तद्धटेक लेक पृथक्त्वयोव्यभिचारापते: अलौकिकं प्रत्यक्षमादाय बाधापत्तेश्च । श्रथ न्यायनये बाधः एकैकशोऽपि वर्णसाक्षात्काराभ्युपगमात् । न लेकावच्छेदेन वर्फमानानामेव वर्णानां पचत्वमिति वाच्यं । वर्णाना क्रमिकोत्पत्वेकावच्छेदेन वर्त्तमानानामप्येकैकशः मालात्कारादिति चेत्, न, एक कार विषयभूतानां वर्णानां पचत्वात् एवञ्च खकारमाचाकारविषयीभूतः ककार इत्यादिक्रमेण पचत्वं (९) । न चैवं मिडूaratमिति वाच्यं । परनये ककार खकारादीनामेकेकत्वेन तेषामेव प्रत्येकमभिव्य, तौ च यन्तयां मामान्यतोव्याप्तौ ममनिचतदेश-कामयोरेक पुरुषच मंत्रालयों विशेषयोर्य्यभिचारवारwre समानदेशत्वे सतीति समवायसम्बन्धेन वृत्तिमले सतीत्यर्थक, मूलाग्रावच्छिनयोः सम नियतेन्द्रियग्राह्यतत्पुरुषीयसंयोगायोः संयो (१) पचत्वसिद्धिरिति ख० । A) पच्वं बोध्यमिति ७० । B 號
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy