________________
१९६
arraftaar
गयाश्रयभेदज्ञानव्यङ्ग्यतया तादृशद्रव्य तदवयवदवमंयोगथोरेकतास्वावच्छेदेन चrusयावच्छिन्नयोः येन-वृचसंयोगयोर्विभिनकाले. एकपुरुषमा प्रतीतयोय व्यभिचारवारणाय तेन सममेकावच्छेदलेति तेन सममन्यूनानतिरिक्तावच्छेदकाव देशले सतोत्यर्थक, अतः कालरूपैकावच्छेदकमादाय शाखारूपैकावच्छेदकमादाय चनदोषतादवख्यं श्रन्यनाम तिरिक्रावच्छेदकावच्छेद्यवञ्च पूर्व्ववद्बोध्यं । श्रथैवं समनियतेन्द्रियग्राह्य-सममियत कालव्यधिकरणरूपदथादिषु व्यभिचारः । न च तेषां विभिन्नावयवावच्छेद्यत्वात् न व्यभिचारइति वाच्यं । रूपादीनां देशिकाव्याप्यवृत्तित्वविरहेण तेषामत्रयवावच्छेद्यत्वे मानाभावात् एकत्र धर्मिणि भावाभावयोर्विरोधेनैवावच्छेदकभेदाभ्युपगमादिति चेत् न, व्यधिकरणरूपादीनां काले का freeम्बन्धेन वृत्तौ परस्परभिन्नानां स्वखाश्रयाणामवच्छेदका म व्यभिचाराभावात् । समनियतरूप-रसाद्योभिचारवारणाय विशेव्यं, सदर्थ परस्पराग्राह केन्द्रियव्ययग्राह्यत्वं स्वाग्राहकेन्द्रियव्यत्ययायतत्कने मति तदग्राहकेन्द्रियव्यत्यग्राह्यत्वमिति यावत्, न तु तदु'ग्राहकवहिरिन्द्रियव्यतिग्राह्यत्वं तद्विषययकलौकिक साचात्कारविष
या, वाचेकपृथक्त्वसाक्षात्कार विषय स्पर्धेक पृथक्त्वयोर्व्यभिचारापतेः अवधिज्ञानविरहदशायां विना पृथक्त्वं त्वचा स्पर्शस्य विना अर्धश चचुषेकपृथक्त्वस्य ग्रहात् । इन्द्रियस्थ व्यतित्वेनोपादानाभिचपुरुषापेचाबुद्धिजन्यसमनियत द्वित्ययो स्तादृशपरत्वाद्योच न व्यभिचारः ग्राह्यत्व- ग्राहकत्वयोः फलोपधानघटितलात् । तथाप्येके कचचप्रतिबन्धक दोषवशेन कदाचित् पराराविषयकसाचा