SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरोयखण्डे तात्पर्य्यवादः । तयोः कल्पनात् । मुख्य- लाक्षणिकयोरेकैकमाचपरत्वे तु युगपदृत्तिदयविरोधः । अनेकान्वयबोधपर म्बे रतिविरोधस्य दोषत्वे परिभाषापत्तेः यच मुख्यार्थे शौघ्रत्वेन प्रथममन्वयबोधः श्रनन्तरं लाक्षणिकाम्ययबोधः तचातिरेव तस्मात् युगपत्तात्पर्य्यग्रहे सति नाष्टत्तिः किनेकार्थपरत्वे सत्येव यच तात्पर्य्यग्रहकमादन्वय - · बोधकमः तचावृत्तिः प्रथमोच्चारणस्य पर्य्यवसितत्वादि'ति । एवञ्च लोके लृप्तत्वात् वेदेऽपीदं तात्पर्य्यमिति तस्य पौरुषेयत्वं । ३३८ गौणौ-तदितरलक्षणयोः । 'एकेकमात्रपरले तु एकैकमात्र परत्वग्रहे तु, 'वृत्तियविरोधः वृप्तिद्वयज्ञानस्य शाब्दबोधजनकत्वाभावः, 'परत्वे' परत्वग्र, 'वृत्तियविरोधस्य' विरोधिवृत्तिक्षयामध्य 'दोष' परस्पर फलप्रतिबन्धकत्वाभिधाने, 'परिभाषापतेरिति तदभिधानस्य स्वशास्त्रमात्र परिभाषापत्तेरित्यर्थः, 'शोषलेन' प्रथमोपखिade, 'तषावृतिरेवेति, प्राथमिकपदज्ञानस्य मलादिति भावः । 'तात्पर्य्यग्रहक्रमादिति शाब्दमा मय्यन्तरस्याणुपल वर्णणं, 'प्रथमोच्चार - यस्य' प्राथमिकपदज्ञानस्य, 'पय्र्यवसितत्वादिति नष्टत्वादित्यर्थः, ' तात्पर्य्यमिति वक्रुरिच्छागर्भतात्पर्य्यमित्यर्थः, शाब्दप्रयोजक मिति शेवः, 'तस्य' वेदस्य, 'पौरुषेयत्वमिति पुरुषप्रणीतत्वमित्यर्थः, त पुरुषकष्टादिजन्यत्वं पुरुषप्रथम जन्यत्वं बेति भावः । नम्वस्तु तात्पर्य्यानुरोधाद्वेदस्य पुरुषप्रणीतत्वं तथापि नित्यशा
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy