SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २ . तत्त्वचिन्तामणौ तात्पर्य्याहि दृत्तिः, न तु रत्त्यनुरोधात् तात्पर्य, गौणलाक्षणिकयोरच्छेदापत्तेः तात्पर्यनिर्वाहार्थ एतित्वेन ................................. . .. ... . दायां नियमतोमुख्यार्थशाब्दबोधापत्तिः लक्षणायाः शक्यसम्बन्धामकत्वेन लक्षण-लक्ष्यार्थयोरुपस्थितिकाले प्रक्रि-मक्यार्थयोरवश्यमुपस्थिते रित्यत श्राइ, 'तात्पर्यावौति तात्पर्यज्ञानसहकारावीत्यर्थः, 'वृत्तिरिति, शाब्दबोधोपधायिकेति शेषः, तथाच मुख्यार्थ तात्पर्य्यज्ञानाभावदशायामेव लक्ष्यार्थमाचशाब्दबोध इति भावः । ननु वृत्तिज्ञामार्थमेव तत्पर्यज्ञानस्यापेक्षितत्वादन्यतः मिद्धे वृत्तिभाने तात्पर्यज्ञानसत्त्वमकिञ्चित्करमित्यत आइ, 'म लिति, 'वृत्यनुरोधान्' वृत्तिजाभानुरोधात्, 'तात्पर्य' तात्पर्य्यज्ञानं, अपेवितमिति शेषः किन्तु शाब्दबोधहेतुतयेति भावः । शाब्दबोधहेतुले युक्तिमाइ, 'गौण लाक्षणिकयोरिति चन्द्रं पश्य यौः प्रवे येत्यादौ मुख्यार्थावयानुपपत्तिविरघस्यले गौ-म्लाक्षणिकार्थशाब्दयोधयोरित्यर्थः, मुख्यार्थानुभवसामग्रौ-लक्ष्यार्थानुभवसामयोः मन्प्रतिपक्षवत् परस्परविरोधिलवादिनस्तवेति शेषः, 'उच्छेदापत्ते-- रिति तात्पर्य्यज्ञानस्य शाब्दबोधाहेतुतया मुख्याथै मात्पर्य्यासत्येऽयुभयानुभवसामग्रौमत्त्वादिति भावः। ननु न भवत्येव तत्र लाचणिकार्थशाम्बोधः किन्तु गङ्गायां घोषहत्यादौ यत्र मुख्यान्वयासुपपत्तिमाल तचैव सावणिकार्थबोधदत्यन पाह, 'तात्पर्यनिधीहार्थमिति मुस्थार्थबाधस्थले तात्पर्यविषयवध्यार्थान्वयबोधार्थमित्यर्थः, 'कृत्तिवेन शाब्दबोधकारणभूतज्ञानविषयसम्बन्धत्वेन, 'तयोः,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy