________________
शब्दाख तुरोपखण्डे शब्दानित्यतावादः ।
नापि श्रोषसंस्कारात, इन्द्रियसंस्कारस्य उन्मौलनालोकादेः सतदिन्द्रियसम्बन्धयोग्य सर्व्वार्थोपलब्ध्यनुकूलसंस्कारजनकत्वं दृष्टं तदद्वायुरपि सहदेव सर्व्वशब्दोपलब्ध्यनुकूलं श्रोचे संस्कारमादध्यात् तथाच सर्व्वशब्दोपलब्धिः स्यात् । तदुक्तं "सच संस्कृतं श्रोचं सर्व्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं पक्षुः पटं न हि
।
४०५
जननेत्यर्थः, 'श्रो संस्कारादिति श्रोचसंस्कारद्वारेत्यर्थः, प्रथमस्य शब्दव्यञ्जकत्वमिति शेषः। संस्कारश्च परमते पदार्थविशेष:, अम्मामते च वायुमंयोगादिरूपमहकारिणा भमवधानं, 'इन्द्रियमंस्कारस्य ' इन्द्रियसंस्कारकस्य, क्वचित्तथैव पाठः, 'मतदिति युगपदित्यर्थः, 'इष्ट्रियसम्बन्धेति इन्द्रियसम्बद्धो योग्यो थावामर्थस्सदुमीत्यर्थः, 'तदत्' उन्मीलनादिवत्, 'वायुरपौति, 'अपिना प्रयनम:, तेन न प्रकृताङ्गति: (१) ' मरुदेव' युगपदेव, 'मर्व्वशब्देति भवन्मते शब्दानां नित्येतया सर्वेषामेव शब्दानामिश्रियममित्यादिति भावः । ' तथाचेति, युगपदेवेति शेष:, 'सहक्षेति युगपदेवेत्यर्थः, शब्दानां नित्यैकत्वे इत्यादिः । ननु यजिभासया मंस्कार उत्पा दितस्तदेव बोधयतीत्यत श्राह 'घटायेति घट अज्ञामयेत्यर्थः, 'न बुध्यत इति न बोधयतीत्यर्थः, युगपत् पर्व्वशब्दोपला मिरा
"
(१) वेन प्रकृतसङ्गतिरिति ख० ।