SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ त्वात् पटवत्, अभिव्यनकावं हि इष्ट्रियसम्बन्धप्रतिबन्धकापनायकत्वादिम्भ्यिसविधापकत्वादा) कुद्योत्सारणेनेव पटादौना, तदुभयमपि शब्दे न समभवति नित्यसमवेतत्वेनावरणापनयन-सबिधापनयोरभावात् । पादानात् । न च प्रयत्नानभिव्ययायामपूर्वदेवदत्तवादिजाती व्यभिचार इति वाच्यम् । जातिमत्त्वे सप्तौति विशेषणात्, इत्यच चामान्यतोव्याप्तौ चक्षुरादिमादाय घटादिवृत्तिरूपादौ व्यभिचारवारणाय सत्यन्तं । न च शब्दस्यापि बुभुत्मावशात् कर्णशस्कुल्यव-- छिनमनःसंयोगद्वारा प्रयत्नव्यमयलादसिद्धिरिति वाच्यं । तङ्गिनशब्दस्य पचौकरणदिति भावः । सामान्यतोन्यायभिप्रायेण दु. शान्तः पटवदिनि, नत्र प्रतिबन्धकविधुननद्वारा प्रयव्ययत्वेऽपि मन्तुसंयोगादिमादाय माध्य-हेतमत्त्वादिति भावः(२) । मत्यन्तविधेपणस्य स्वरूपासिद्धिं निराकरोति, 'अभिव्यन्नकल हौति, प्रयत्नसति शेषः । 'इन्द्रियम्बन्धेति विषयेन्द्रियसम्बन्धेत्यर्थः, 'इन्द्रियमन्निधापकत्वादिति विषयस्येन्द्रियनिकटदेशानयनद्वारा इन्द्रियपत्रिकर्षजननावेत्यर्थः, 'कुद्योत्सारणेनेवेति पूर्ववदृष्टान्तः, 'नित्यसमवेतत्वेनेति श्रोत्रसमवायरूपेन्द्रियमधिकर्षस्य नित्यत्वेनेत्यर्थः, 'भावरणपनयनेति रन्द्रियमन्त्रिकर्षस्थ प्रतिबन्धकापनयनेत्यर्थः, सविधापनेति विषयस्येन्द्रियमविकष्टदेभानयमद्वारेन्द्रियमन्त्रिकर्ष - - - - ... १) इन्द्रियविकर्णधायकत्वादेति क० । .. (१) पटप्रत्यक्षे तन्तुसंयोगस्थाहेतुत्वेऽमि सत्सव एव पटमत्यक्षादिति भावा ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy