SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ".. सिध्यति। अतएव तारत्व-तारतरका महलमन्दसरस्वतीतीनां भमत्वकल्पनाहर प्रत्य ..मिवानमावस्य धमत्वकल्पनमित्यपास्तम् । एतानु सतौषप्यभेदप्रत्यभिज्ञानात् । स्थादेतत् शब्दः मयन.. साधः तदनभिव्यञ्यत्वे सति तदनन्तरमुपलभ्यमान तेरन्यदौवध्वंयविषयलेनेवोपपरित्यत पार, 'घटसेति। पतएवेति, 'चपास्तमित्यप्रेतनेनान्वयः। ‘एतास मतीग्विति तारणनारतरत्वादिप्रतीतीनो यथार्थत्वेऽपौत्यर्थः, 'अभेदप्रत्यभिज्ञानादिति पापाभेदप्रत्यभिज्ञानसम्भवादित्यर्थः, तन्मतीतीनां स्वाश्रयस्थायखात्मकपरम्परामम्बन्धेन(१) वायुनिष्ठतारवाद्यवगाहित्वादिति भावः । 'तदनभिव्यचित्य इति, प्रतिबन्धकवि ननदारा प्रयत्न याचे षटबादौ व्यभिचारवारणाय मत्यन्त प्रयत्नजन्यलौकिकसाक्षात्काराविषवलपर, काचादौ व्यभिचारवारणाय 'तदनन्तरमुपलभ्यमानवादिति नदचक्थतिरेकानुविधाथिलौकिकप्रत्यचविषयत्वादित्यर्थः, यो यजन्यबौकिकसाक्षात्काराविषयवे पति यदन्षय-व्यतिरेकानुविधायिसौकिकांचात्कारविषयो भवति स तबन्य इति मामान्यसुची थाप्तिातो बन्यमाचस्थ प्रयत्नजन्यतया यदन्धय-थतिरेकानुः विधाधिलाकस तदनन्नरपदस्य वैवयं, दण्डानिमियाचे पटादौ दखादिनन्यसाभावेन सामान्यतो बाप्तौ व्यभिचारवारणाच दु (प्रशासनालामवापरम्परासम्बन्धेनेवि ख.।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy