________________
मदभिधाने विशेषणता विशेषे शाकाशादितिमादायार्याकरतापत्तेः यथोक्ताम्यतरसम्बन्धन काल - कपालान्याट सिमखेव पचविशेचपलात् । न चैवमपि कथं प्रथसिद्धिरिति वाच्यं । कपालख कार्य्यद्रव्यानधिकरणभित्रत्वसम्भवात् पचधर्मताबलेन कालस्यैव तादृशस्य सिद्धेः । न च कालभिन्न दिग् विशेष सियार्थान्तरं, तदन्यावृतित्वविशेषमेव तदारणादिति । नम्ब महामाचपूर्वचणतत्वमादायार्थान्तरं प्रलये द्रव्यगुणादीनां क्रमेण नाशाभ्युपगमात् तत्पूर्णस्यापि कार्य्यद्रव्यानधिकरणत्वात् । न च प्रागभावस्य तदुreferधादेव मार्थान्तरमिति वाच्यं । गुरुणा तस्याविनाशिनोऽभ्युपगमादित्यस्वरमात् साध्यान्तरमाह, 'कार्यद्रव्येति, उतरौत्या महाप्रलयं तत्पूर्व्वचणञ्चादाय श्रर्थान्मरवारणाय 'कार्याधि करोति, 'कार्य्यपदञ्च श्रविनश्यदवस्यविनाशिपरं तेन ध्वंसं विनश्यवस्त्रगुणादिकं वादाय न तद्दोषतादस्थ्यं । शेषं दर्शितदिशा वसेयं ।
मिश्रास्ट प्रागभावस्य महाप्रलय - तत्पूर्व्वचण्ट तिलवाधादेव पूर्व्वसाध्येऽपि महाप्रलय- तत्पूर्व्वक्षणमादाय नार्थान्तरं किन्तु कार्यद्रव्यानधिकरणत्वविशिष्टकाय्र्य्याधिकरणत्वस्यैव खण्डप्रणवस्य खण्डप्रणयत्वरूपतया तत्साधनाय द्वितीयसाध्याऽभिधानमित्याङ:: (९).
1
तदसत् । प्रागभावस्य महाप्रलय-तत्पूर्व्वचणदृत्तिले खाघवात्
कार्यद्रव्यानधिकरणले सति प्रागभावत्वस्यैव खण्डप्रायल रूपतथा vita] खण्डप्रणयत्वानात्मकत्वादिति ।
(१) तपस्यावान्तरप्रणयपदार्थतया तत्साधनाय विशिष्ट प्रकि मामी कार्येति श्वमित मिश्रः ।