SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरीयखगरे तात्पर्थवादः । शब्दजन्य इति तदहिर्भावः । अखण्डभेदप्रतियोगिघटकतया जन्यत्व विशेषस्य मंसर्गत्वपरिचायकनया वा अतिव्याप्याद्यवारकालेऽपि म शब्दजामाजन्यज्ञानहारेत्यस्य वैषयं, भोपादेयमेव वा शब्दातिरिक्रत्वं विशेषणं, मूले च प्रब्द-भदोपजीवीत्यत्र द्वितीय शब्दपदत्य ज्ञानपरतया शब्दज्ञानोपजोनौति समुदायार्थः । न चात्मा शब्दजन्यज्ञानवा नित्यादिशब्द शाब्दवोधघटितदृष्टार्थकभारतादौ तादृश्येदे चातियाग्निः प्रमाणमा येणेव तदर्थगोचरज्ञानजलनेऽवग्यं शब्दज्ञानअन्यवाक्यार्थज्ञानम्य साक्षात परमारथा वा अपेक्षणात जानजाने(१) मातात्परम्परया वा विपतमा झानस्य प्रयोजकलादिति वाच्यं । यतः प्रमाणन्तरजन्याने जगत्वस्मात्तथैव भामान्य लक्षणप्रत्यासत्त्या शब्दजन्यमानस्य जान ततस्तजभान पहकारणेवानुमानादामनिष्ठ शब्दजन्यज्ञानवावगहावेत तदनमानजन्यतदर्थविषयकमानस पन्दजामनन्यज्ञानप्रयोज्यवाभावानन्यसमितिविषयार्थकोनातिन्या निरिहान् । दितीयप्रमाणपदश्च खरूपकथनं, पमितिविषयार्थकेयात्र प्रामेतिपद म्वजन्यज्ञानममानाकारानुभवमाचपरं तादृशजागभावपरं वा, प्रमावपर्याप्रवेश प्रयोजनविरहात, म्हजन्यज्ञानममामा कार निविणेपणात प्रमेयवाभिधेयत्वादिभामान्यलक्षणाप्रत्याभतिज्ञामाधानेन प्रमेयमभिधेयवदित्यनुमित्यात्मकजानेन मर्चस्यैव वेदार्थम्य विषयौकरणेऽपि नासम्पब इति । मैवं । प्रात्मा सब्दयानित्यादिशब्द त्वविशिष्टघटित () ज्ञानशमन इति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy