SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ शब्दावतखण्डे तात्यय्र्यवादः । माश्रयः । न च पूर्व्ववेदप्रामाण्याधीनमुत्तरवेदप्रामाण्यमिति व्यक्तिभेदमादाय नात्माश्रय इति वाच्यं । एवं तत्पूर्व्वस्यापि तत्पूर्व्वप्रामाण्यात् प्रामाण्यमित्यनवस्थानात् । अनादित्वादयमदोष इति चेत् । न । मूलभूतप्रमाणान्तराभावात् अन्धपरम्परापातात् । स्वतः प्रमाणं वेद एव सर्व्वच बेदे मूलमिति चेत् । न । सर्व्वेषणमेव परवेदापेक्षत्वेन स्वतः प्रमाणत्वाभावात् । चत एव आचारात् स्मृतिः स्मृतेराचार इत्यच विश्वासबोजपरानपेक्षमूलभूतप्रमाणाभावादन्धपरम्पराभयेन त १६ सिद्धिरिति भाव: । ' श्रात्माश्रय इति वाक्यार्थयथार्थ जान पूर्व कल्य वेदप्रामाण्यं तज्ज्ञानप्रामाण्यश्च प्रमाणी भूत वेदजन्यत्वाधीनमिति परपरया वेदजन्यप्रामाणाधीनं वेदप्रामाण्य मित्यात्माश्रय इत्यर्थः, 'मूलभूतेति, बेदजन्यप्रमाया मित्यादौ पूरणीयं, "प्रमाणान्तराभावादिति स्वतः प्रामायाभावादित्यर्थः, 'अन्धपरम्परेति प्रमासामान्यस्य स्वतः प्रमाणमूलकत्वव्याप्तिभङ्गप्रसङ्गादित्यर्थः, स्वतस्त्वच्च स्तरमा - माधनप्रामाण्यतरत्वमित्यर्थः, 'वेदे' वेदजन्यज्ञाने, 'परवेदापेचत्वेनेति परवेदप्रामायाधौनप्रामाखकत्वेनेत्यर्थः, 'विश्वासयोजेनि प्रभासामान्यव्यापकेत्यर्थः, 'परानपेचेति खेतर प्रामाच्या धनमामा रेत्यर्थः, 'अन्धपरम्परेति ऋतिजन्यज्ञानस्याप्रमाजप्रभङ्गभयेनेत्यर्थः । मनु वेदप्रामाण्यमप्यपरवेदप्रामाणाधीनं महाजनपरिग्रहादेव 47
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy