SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ तवचिन्तामग्री: पूर्वकालो न वेदंशून्या कालवान वर्तमानकालवत् । नवांश बाधा थे पाश्रयासिहिः, अंशत्वेनानुपादा नात, पूर्वकालो न वेदशून्य इत्युद्देश्यप्रतीतेरसिहे. • नोशतः सिहसाधनं, तथा पूर्वकालीनं वेदाध्ययन .गुर्बध्ययनपूर्वकं अध्ययनत्वात् इदानीन्तनाध्ययनवत्। न च लिप्यनुमितवेदाध्ययनेन व्यभिचारः, लिपेरध्ययनपूर्वकत्वात्। न चैवं भारताध्ययनमपि तथा स्यात, तस्य भारतादावेव व्यासादिकर्तकत्वेन कथनादिति । उच्यते । बेदप्रामाण्याधीनं तत्प्रामाण्यमित्या--------------------------------------------- -----------------------... पक्षतावच्छेदकत्वात् पूर्वति एतत्पूर्वकाह इत्यर्थः, 'न वेदशून्य इति, यद्यपि वेदवामित्येव वकुमुचितं तथापि पराभिमतवेदशन्यत्वामीवत्वप्रकारकसिंद्यर्थमित्वमभिधाम, 'अंगे' प्रलयरूपे, 'अंश चेति मर्गकाले चेत्यर्थः, 'पात्रणामिद्धिः' सिद्धसाधनात् पक्षवाभावः, 'अंधत्वेन' विभिश्च प्रलयवादिना, 'उद्देश्यप्रती तेरिति पक्षतावच्छेदकापच्छेदेन प्रतीरित्यर्थः, 'गर्वध्ययनेति, 'पूर्वकत्वं' प्रयोज्यत्वं, अन्यथा पूर्ववर्गीयाध्ययनपूर्वकत्वेन सिद्धमाधमात्, 'गर्विति स्वरूपकथनमिति मनात 'अध्ययनत्वात् वेदाध्ययनवात्, पतो न 'यभिचारः । 'विपरपौति, साचानुपरम्परामाधारणप्रयोयलमाषस्य प्रवेशादिति भावः । कवमिति, भारताध्ययनं भारताध्ययनपूर्वकं भारता, अधमलादित्यामागवावादिति भावः। 'तोति, तथाच बाधान .. .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy